दृत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृतः, त्रि, (दृ + क्तः ।) आदृतः । आदरार्थ- दृधातोः कर्म्मणि क्तप्रत्ययेन निष्पन्नः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृत¦ त्रि॰ दृ + क्त

१ आदरयुक्ते आदृतः दॄ--विदारे क्त बा॰ह्रस्वः।

२ विदीर्णे
“दृते दृंह मामित्रस्य” यजु॰

३६ ।

१८
“दृते दृ विदारे विदीर्णे जराजर्जरितेऽपि शरीरे” वेददी॰

३ जीरके स्त्री शब्द च॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृत¦ mfn. (-तः-ता-तं) Respected, honoured. f. (-ता) Cumin. E. दृ to res- pect, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृत [dṛta], a. Respected, honoured. -ता Cumin.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृत mfn. respected , honoured W.

"https://sa.wiktionary.org/w/index.php?title=दृत&oldid=305908" इत्यस्माद् प्रतिप्राप्तम्