दृप्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृप् [dṛp], I. 1 P., 1 U. (दर्पति, दर्पयति-ते) To light, inflame, kindle. -II. 4 P. (दृप्यति, दृप्त)

To be proud, be arrogant or insolent; स किल नात्मना दृप्यति U. 5; दृप्यद्दानव- दूयमानदिविषद्दुर्वारदुःखापदाम् Gīt.9.

To be greatly delighted.

To be wild or extravagant.

To be mad or foolish. -III. 6 P. (दृपति) To pain, torture.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृप् or दृफ्cl.6 P. दृपतिor दृम्प्; दृफ्or दृम्फ्, to pain , torture Dha1tup. xxviii , 28.

दृप् cl.4 P. दृप्यति( दर्पतिonly A1pDh. i , 13 , 4 ; fut. द्रप्स्यतिor दर्पिष्यतिBr. ; दर्पिता, प्ता,and द्रप्ताPa1n2. 7-2 , 45 ; pf. ददर्प; aor. अदृपत्Br. ; अद्राप्सीत्Pa1n2. 3-1 , 44 Va1rtt. 7 ; अदर्पीत्and अदार्प् सीत्Vop. )to be mad or foolish , to rave Br. ; to be extravagant or wild , to be arrogant or proud , to be wildly delighted. MBh. Ka1v. etc. ; to light , kindle , inflame( दर्पतिor दर्पयतिDha1tup. xxxiv , 14 v.l. for छृद्): Caus. दर्पयति, to make mad or proud or arrogant Pan5c. Katha1s.

"https://sa.wiktionary.org/w/index.php?title=दृप्&oldid=306014" इत्यस्माद् प्रतिप्राप्तम्