सामग्री पर जाएँ

दृभ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृभ् [dṛbh], I. 1, 6 P., 1 U. (दर्भति, दृभति, दर्भयति-ते) To tie, fasten, string together, arrange. -II. 1 U. (दर्भयति-ते) To fear, be afraid of.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृभ् cl.1.10. P. दर्भतिand दर्भयति, to fear , be afraid Dha1tup. xxxiv , 15.

दृभ् cl.6 P. दृभति( S3Br. ) ; 1. 10. P. दर्भतिand दर्भयति( Dha1tup. xxxiv , 16 ) , to string or tie together , tie in a bunch.

"https://sa.wiktionary.org/w/index.php?title=दृभ्&oldid=306084" इत्यस्माद् प्रतिप्राप्तम्