सामग्री पर जाएँ

दृशति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृशति¦ स्त्री दृश--बा॰ भावे अतिक्। दर्शने
“सूरो नयस्य दृशतिररेपाः” ऋ॰

६ ।

३ ।


“दृशतिर्दर्शनम्” भा॰

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृशतिः [dṛśatiḥ], f. Ved. Looking, seeing; सूरो न यस्य दृशतिररेपा Rv.6.3.3.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृशति f. look , appearance RV. vi , 3 , 3.

"https://sa.wiktionary.org/w/index.php?title=दृशति&oldid=306129" इत्यस्माद् प्रतिप्राप्तम्