सामग्री पर जाएँ

दृशि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृशिः, स्त्री, (दृश्यतेऽनयेति । दृश् + इन् । स च कित् । वा ङीष् ।) चक्षुः । इति शब्द- रत्नावली ॥ (यथा, --

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृशि(शी)¦ स्त्री दृश--भावे कि वा ङीप्।

१ दृष्टौ

२ प्रकाशे च
“द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः” पात॰ सू॰।
“दृ-शिमात्र इति दृक्शक्तिरेव विशेषणेन परामृष्टेत्यर्थः। सपुरुषो बुद्धेः प्रतिसंवेदी बुद्धेर्न सरूपोनात्यन्तं विरूपइति न तावत् सरूपः कस्मात्? ज्ञाताज्ञातविषयत्वात्परिणामिनी हि बुद्धिस्तस्याश्च विषयोगवादिर्घटादिर्ज्ञातश्चाज्ञातश्चेति परिणामित्वं दर्शयति। कस्मात्?न हि बुद्धिश्च नाम पुरुषविषयश्च स्यादगृहीता चेतिसिद्धं पुरुषस्य सदा ज्ञातविषयत्वं ततश्चापरिणामित्व-मिति। किञ्च परार्था बुद्धिः संहत्यकारित्त्वात् स्वार्थःपुरुष इति। तथा सर्वार्थाध्यवसायकत्वात् त्रिगुणाबुद्धिस्त्रिगुणत्वादचेतनेति गुणानान्तूपद्रष्टा पुरुष इत्यतोन सरूपः। अस्तु तर्हि विरूप इति नात्यन्तं विरूपः,[Page3671-b+ 38] कस्मात्? शुद्धोऽप्यसौ पश्यन्नतदात्मापि तदात्मक इवप्र्त्यवभासते। तथा चोक्तम् अपरणामिनी हि भोक्तृशक्तिरप्रतिसंक्रमा च परिणामिन्यर्थे प्रतिसंक्राम्येव तद्-वृत्तिमनुपतति। तस्याश्च प्राप्तचेतनानुग्रहरूपायाबुद्धिवृत्तेरनुकारमात्रतया बुद्धिकृत्यविशिष्टा हि ज्ञानवृत्तिरित्याख्यायते” भा॰। सूर्यप्रकाशयोरिव द्रष्टृदृश्योर्धर्मधर्मिणोरैक्यात्

३ चेतने पुरुषे च
“दृशिस्वरूपो गग-नोपमोमतः”।
“तदभावात् संयोगाभावोहानं तद् दृशेःकैवल्यम्” पात॰ सू॰
“मिथ्यादर्शनस्याभावात् बुद्धिपुरु-षसंयोगाभावः आत्यन्तिको बन्धनोपरम इत्यर्थः एत-द्धानं तद् दृशेः कैवल्यं पुरुषस्यामिश्रीभावः पुनरसंयोगोगुणैरित्यर्थः। दुःखकारणनिवृत्तौ दुःखोपरमो हानंतदा सरूपप्रतिष्ठः पुरुष इत्युक्तम्” भा॰ दृश--इक्।

४ दृशधातौ
“दृशेरनालोचने कङ् च” पा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृशि¦ f. (-शिः or -शी) The eye.
2. A Sa4stra. E. दृश् to see, affix कि, ङीष् is optionally added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृशिः [dṛśiḥ] शी [śī], शी f.

The eye; मम दृशिगोचर एष आविरात्मा Bhāg.1.9.41.

A Śāstra.

Light. द्रष्टा दृशिमात्रः शुद्धो$पि प्रत्ययानुपश्यः Yogadarśana. -शिः f. Seeing, viewing. गोपीदृगुत्सवदृशिः प्रविवेश गोष्ठम् Bhāg.1.14.47.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृशि f. seeing , the power of seeing Veda7ntas. ( dat. शयेas inf. See. 1. दृश्)

दृशि f. the eye BhP. (also शीL. )

दृशि f. a शास्त्रW.

"https://sa.wiktionary.org/w/index.php?title=दृशि&oldid=306181" इत्यस्माद् प्रतिप्राप्तम्