सामग्री पर जाएँ

दृशेन्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृशेन्य¦ त्रि॰ दृश--कर्मणि केन्यन्। दर्शनीये
“दृशेन्यो महिनासमिद्धः” ऋ॰

१० ।

८८ ।


“दृशेन्यः दर्शनीयः” भा॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृशेन्य mfn. = दृशीकRV. x , 88 , 7.

"https://sa.wiktionary.org/w/index.php?title=दृशेन्य&oldid=306213" इत्यस्माद् प्रतिप्राप्तम्