सामग्री पर जाएँ

दृह्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृह् [dṛh] दृंह् [dṛṃh], दृंह् 1. P. (दर्हति, दृंहति)

To be fixed or firm.

To grow, increase.

To prosper.

To fasten.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृह् See. दृंह्and धृक्.

"https://sa.wiktionary.org/w/index.php?title=दृह्&oldid=306833" इत्यस्माद् प्रतिप्राप्तम्