दॄ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दॄ, गि भियि । इति कविकल्पद्रुमः ॥ (क्र्यां-परं- अकं-सेट् ।) गि, दृणाति दीर्णः दीर्णिः । भियि भये । इति दुर्गादासः ॥

दॄ, म भियि । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं- सेट् ।) म, दरयति । भियि भये । इति दुर्गा- दासः ॥

दॄ, य गि विदारे । इति कविकल्पद्रुमः ॥ (दिवां- क्र्यां च-परं-सकं-सेट् ।) य, दीर्य्यति । गि, दृणाति दीर्णः दीर्णिः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दॄ¦ भये भ्वा॰ पर॰ सक॰ सेट्। दरति अदारीत् घटा॰ णिच्दरयति। ददार दरीता दरिता। दीर्णः।

दॄ¦ विदारे दिवा॰ पर॰ सक॰ सेट्। दीर्यति अदारीत्। ददारदरीता दरिता दीर्णः।

दॄ¦ विदारे क्य्रा॰ प्वा॰ पर॰ अक॰ सेट्। दृणाति अदारीत् दरीता दरिता। दीर्णः। भगन्दरः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दॄ¦ r. 9th cl. (दृणाति) To tear, to rend, to divide or pull to pieces. r. 1st cl. (दरति) To fear, to dread. क्या-प्वा० पर० अक० सेट् | भ्वा० पर० सक० सेट् | दिवा० पर० सक० सेट् | दीर्य्यति |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दॄ [d]ॄ, I. 4, 9 P. (दीर्यति, दॄणाति, दीर्ण)

To burst or break asunder, split open.

To cause to burst, tear, divide, rend, sunder, pull to pieces. -Pass. (दीर्यते)

To burst, break open, be sundered; कथमेवं प्रलपतां वः सहस्रधा न दीर्ण- मनया जिह्वया Ve.3.

To separate.

To be afraid, to fear. -Caus. (दा-दा-रयति-ते)

To split, tear asunder, divide by digging.

To disperse, scatter. -II. 1 P. (दरति) To fear, be afraid of. (With prepositions like अव, आ, प्र, &c. the root does not change its meaning.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दॄ cl.9 P. दृणातिPot. -दृणीयात्S3Br. ; cl.2 P. 2. sg. Subj. दर्षि, 2. 3. sg. दर्त्impf. 2. sg. अदर्RV. ( pf. ददार, [2. sg. ददरिथPa1n2. 6-4 , 126 Sch. ; 3 pl. दद्रुर्or ददरुर्, vii , 4 , 12 Sch. ] aor. अदरत्[Ved. अदारीत्] Pa1n2. 3-1 , 59 Sch. ; Subj. P. दर्षसि, दर्षत्; A1. दर्षते; Pot. षीष्टRV. ; Prec. दीर्यात्Hariv. 15177 ) to burst , break asunder , split open RV. Hariv. ( cf. above ); to cause to burst , tear , rend , divide RV. MBh. BhP. : Pass. दीर्यते( तिMBh. ) , p. दीर्यमाणand दीर्यत्; pf. दद्रे( S3a1n3khS3r. xiv , 27 , 2 ) to be split , break open , fall asunder , decay Br. MBh. Sus3r. Ka1v. ; to be dispersed or scattered (as an army) MBh. R. ; to be frightened or afraid (also दरति) Dha1tup. xix , 47 : Caus. P. दरयति, to split , tear , break open RV. ; P. A1. दारयति, ते; aor. अददरत्( Pa1n2. 7-4 , 95 ) to tear asunder , divide by splitting or digging MBh. Ka1v. etc. ; to scatter , disperse MBh. : Intens. P. दर्दर्तिor दादर्ति; Impv. 2. sg. दादृहि; Subj. 3. sg. दर्दिरत्; impf. 2. 3. sg. अदर्दर्, 3. pl. अदर्दिरुर्= Caus. RV. [ cf. Gk. ? and ? ; Lith. diru4 ; Slav. drati ; Goth. tairan ; Angl.Sax. te0ran ; Eng. to@tear ; Germ. zerren , zehren.]

"https://sa.wiktionary.org/w/index.php?title=दॄ&oldid=306838" इत्यस्माद् प्रतिप्राप्तम्