दे

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दे, ङ पालने । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं- सकं-अनिट् ।) ङ, दीनान् यो दयते नित्यम् । इति हलायुधः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दे¦ पालने भ्वा॰ आत्म॰ सक॰ अनिट्। दयते अदास्त ददेदाता दास्यते दातुम् दत्तः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दे (ङ) देङ्¦ r. 1st cl. (दयते) To preserve, to cherish or protect. भ्वा० आ० सक० अनिट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दे [dē], 1 Ā. (दयते, दात, desid. दित्सते) To protect, cherish.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दे cl.1 A1. दयतेDha1tup. xxii , 66 ; pf. दिग्येPa1n2. 7-4 , 9 , to protect , defend: Desid. दित्सते, 54. [Cf. 1. दत्त; 4. 5. दा.]

"https://sa.wiktionary.org/w/index.php?title=दे&oldid=306843" इत्यस्माद् प्रतिप्राप्तम्