देय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देयम्, त्रि, (दा + “अचो यत् ।” ३ । १ । ९७ । इति यत् । “ईद्यति ।” ६ । ४ । ६५ । इति ईत् ।) दातव्यम् । दानीयम् । इति व्याकरणम् ॥ यथा, हितोपदेशे । १ । ३६ । “उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी- र्दैवेन देयमिति कापुरुषा वदन्ति ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देय¦ त्रि॰ दा--कर्मणि यत्।

१ दातव्ये
“स्वंकटुम्बाविरोधेन देयंदारसुतादृते। नान्वये सति सर्वस्वं यच्चान्यस्मै प्रातश्रुतम्[Page3675-a+ 38] याज्ञ॰ वचनोक्तनिषिद्धभिन्ने

२ दानार्हे दत्ताप्रदानिक-शब्दे

३४

५५ ।

५६ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देय¦ mfn. (-यः-या-यं) To given, fit or proper for a gift. E. दा to give, कर्मणि यत् affix, and the vowel changed.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देय [dēya], a. [दा कर्मणि यत्]

To be given, offered or presented; R.3.16; (see अदेय).

Fit to be given, proper for a gift.

To be returned; or restored; विभावितैकदेशेन देयं यदभियुज्यते V.4.33; Ms.8.139,185.

To be shown.

To be given in marriage.

To be paid (as a debt &c.).

To be placed, put, applied, laid, &c.; see दा above.

To be ceded (road); पन्था देयो वरस्य च Ms.2.138. -यम् A gift, donation, -Comp. -धर्मः Charity; Buddha.

देय [dēya], See under दा.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देय mfn. (1. दा)to be given or presented or granted or shown

देय mfn. fit or proper for a gift AV. TS. Mn. MBh. etc.

देय mfn. to be or being given in matrimony(See. ब्रह्म-)

देय mfn. to be delivered or handed over Mn. viii , 185

देय mfn. to be ceded (road) Mn. ii , 138

देय mfn. to be returned Vikr. iv , 33

देय mfn. to be paid (as a debt , wages , taxes etc. ) Mn. Ya1jn5.

देय mfn. to be laid or set to (as fire) MBh. Bhpr.

देय n. giving , gift(See. अ-, बल-, मघ-, राधो-, वसु-, वैर-)

देय n. tax , tribute MBh. xii , 3308

देय n. water (?) L.

"https://sa.wiktionary.org/w/index.php?title=देय&oldid=500332" इत्यस्माद् प्रतिप्राप्तम्