देवकुसुम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवकुसुमम्, क्ली, (देवप्रियं कुसुमं पुष्पं यस्य ।) लवङ्गम् । इत्यमरः । २ । ६ । १२५ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवकुसुम नपुं।

लवङ्गम्

समानार्थक:लवङ्ग,देवकुसुम,श्रीसंज्ञ

2।6।125।2।2

लाक्षा राक्षा जतु क्लीबे यावोऽलक्तो द्रुमामयः। लवङ्गं देवकुसुमं श्रीसंज्ञमथ जायकम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवकुसुम¦ न॰ देवप्रियं कुसुमम्। लवङ्गे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवकुसुम¦ n. (-मं) Cloves. E. देव a deity, and कुसुम a flower fit for a deity.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवकुसुम/ देव--कुसुम n. " divine flower " , cloves Bhpr.

"https://sa.wiktionary.org/w/index.php?title=देवकुसुम&oldid=307106" इत्यस्माद् प्रतिप्राप्तम्