देवगण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवगण¦ पु॰

६ त॰।

१ देबसमूहे
“उदर्कस्तव कल्याणि! तुष्टो देवगणेश्वरः” भा॰ भी॰

१२

३ अ॰। देवगणाश्च त्रयस्त्रिंशत्पति-शब्दे

३३

५९ पृ॰ उक्ताः वस्वादीनुक्त्वा
“त्रयस्त्रिंशत[Page3677-a+ 38] इत्येते देवास्तेषामहं तव। अन्वयं संप्रवक्ष्यामि पक्षशःकुलतो गणान्” इत्युपक्रमे
“एते देवगणा राजन्!कीर्तितास्तेऽनुपूर्वशः” भा॰ आ॰

६६ अ॰ उक्ताः। देवसंज्ञ-कोगणः।

२ नक्षत्रभेदे उपयमशब्दे

१२

५० पृ॰ गणकूटेदृश्यम्

६ त॰।

३ देवपक्षे

४ देवानुचरादौ

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवगण/ देव--गण m. a troop or class of gods VS. MBh. etc.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DEVAGAṆA : See Manvantara.


_______________________________
*2nd word in right half of page 209 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=देवगण&oldid=430991" इत्यस्माद् प्रतिप्राप्तम्