देवच्छन्द

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवच्छन्दः, पुं, (देवैश्छन्द्यते आकाङ्क्ष्यते इति । छन्द + घञ् ।) हारविशेषः । स शतयष्टिकः । इत्यमरः । २ । ६ । १०५ ॥ अष्टोत्तरशत- यष्टिकोऽयमिति केचित् । इति भरतः ॥ (यथा, बृहत्संहितायाम् । ८१ । ३२ । “शतमष्टयुतं हारो देवच्छन्दो ह्यशीतिरेकयुता । अष्टाष्टकोऽर्द्धहारो रश्मिकलापश्च नवषट्कः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवच्छन्द पुं।

शतलतिकाहारः

समानार्थक:देवच्छन्द

2।6।105।1।3

हारो मुक्तावली देवच्छन्दोऽसौ शतयष्टिका। हारभेदा यष्टिभेदाद्गुच्छगुच्छार्धगोस्तनाः॥

पदार्थ-विभागः : आभरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवच्छन्द¦ पु॰ देवैश्छन्द्यते प्रार्थ्यते छन्द--कर्मणि घञ्। शतयष्टिके हारे अमरः।
“शतमष्टयुतं हारो देवच्छ-न्दोह्यशीतिरेकयुता” वृह॰ सं॰ उक्ते

२ हारे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवच्छन्द¦ m. (-न्दः) A garland or necklace of pearls, &c. composed of 100 strings. E. देव a deity, and छदि to cover, affix घञ् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवच्छन्द/ देव--च्छन्द m. a necklace of pearls (composed of 100 or 103 or 81 or 108 strings) VarBr2S. lxxxi , 32 L.

"https://sa.wiktionary.org/w/index.php?title=देवच्छन्द&oldid=307364" इत्यस्माद् प्रतिप्राप्तम्