सामग्री पर जाएँ

देवतात

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवतात¦ पु॰ तन--क्त वा ङा। ततएव तातः स्वार्थे अण् वादेवार्थं तते

१ यज्ञे निघ॰
“एवा देव देवताते पवस्व” ऋ॰

९ ।

९७ ।

२७ ।

६ त॰।

२ देवजनके कश्यपे च। तेनादि-त्यामादित्यादीनामुत्पादनात्तथात्वम्।

३ मरीच्यादिषु
“एते(मरीच्यादयः) मनूंस्तु सप्तान्यानसृजन् भूरितेजसः। देवान् देवनिकायांश्च महर्षींश्चामितौजसः” मनुः।

४ हिरण्यगर्भे च
“कर्भात्मनां च देवानां सोऽसृजत्प्राणिनां प्रभुः। साध्यानाञ्च गणं सूक्ष्मम्” मनुः।

"https://sa.wiktionary.org/w/index.php?title=देवतात&oldid=307551" इत्यस्माद् प्रतिप्राप्तम्