देवदासी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवदासी, स्त्री, (देवं इन्द्रियं दास्नोति हन्तीति । देव + दास् + अण् । गौरादित्वात् ङीष् ।) वन- बीजपूरकः । इति राजनिर्घण्टः । (देवाय क्रीडायै दासी इव ।) वेश्या । इति शब्दार्थ- कल्पतरुः ॥ (देवपरिचारिका च ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवदासी¦ स्त्री देवमिन्द्रियं दास्नोति दास--बधे अण्।

१ वन-वीजपूरके राजनि॰। देवाय क्रीडायै दासीव।

२ वेश्यायाञ्चशब्दार्थकल्प॰।

६ त॰।

३ देवानां परिचारिकायाम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवदासी¦ f. (-सी) A courtezan, especially one employed as a dancer, &c. in a temple. E. देव a deity, and दासी a female slave.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवदासी/ देव--दासी f. a temple Nach-girl RTL. 451

देवदासी/ देव--दासी f. the wild citron tree L.

"https://sa.wiktionary.org/w/index.php?title=देवदासी&oldid=500340" इत्यस्माद् प्रतिप्राप्तम्