देवधानी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवधानी¦ स्त्री देवा धीयन्तेऽस्याम् धा--आधारे ल्युट् ङीप्। इन्द्रपुर्य्यां
“तस्मिन्नैन्द्री पूर्वस्मान्मेरोर्देवधानी नाम” भाग॰

५ ।

२१ ।

१०

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवधानी/ देव--धानी f. " divine abode " , N. of इन्द्र's city on the मानसो-त्तर(east of मेरु) BhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the city of Indra on the मानसोत्तर, east of Meru. भा. V. २१. 7.

"https://sa.wiktionary.org/w/index.php?title=देवधानी&oldid=431017" इत्यस्माद् प्रतिप्राप्तम्