देवनदी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवनदी¦ स्त्री

६ त॰। गङ्गायाम् अमरः।
“असंवाधा देव-नदी स्वर्गसम्पादिनी शुभा” भा॰ आदि॰ चैत्ररथपर्व।
“इरा-वती वितस्ता च सिन्धुर्देवनदी तथा” भा॰ आ॰

९ अ॰।
“स्नातुं गतान् देवनद्यां दुर्वासःप्रभृतीन् मुनीन्” भा॰व॰

२६

२ ण॰

२ देवखातनदीमात्रे च
“सरस्वतीदृषद्वत्यो-र्देवनद्योर्यदन्तरम्” मनुः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवनदी/ देव--नदी f. " -ddivine river " , N. of several sacred rivers Mn. MBh. R. etc.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Devanadī^1  : f.: Name of a river.

Described as holy (puṇyā); finds mention in the Daivata-Ṛṣi-Vaṁśa 13. 151. 24, 2. [see Devanadī^2 ]


_______________________________
*2nd word in left half of page p364_mci (+offset) in original book.

Devanadī^2  : f.: Various rivers so called.

(1) Gaṅgā 1. 158. 20; 3. 108. 2; 3. 155. 85 (mahāgaṅgā);

(2) Ākāśagaṅgā 18. 3. 26, 37, 39 (simply Gaṅgā);

(3) Narmadā 13. 2. 18;

(4) Kauśikī 3. 110. 1. [See Devanadī^1 ]


_______________________________
*3rd word in left half of page p364_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Devanadī^1  : f.: Name of a river.

Described as holy (puṇyā); finds mention in the Daivata-Ṛṣi-Vaṁśa 13. 151. 24, 2. [see Devanadī^2 ]


_______________________________
*2nd word in left half of page p364_mci (+offset) in original book.

Devanadī^2  : f.: Various rivers so called.

(1) Gaṅgā 1. 158. 20; 3. 108. 2; 3. 155. 85 (mahāgaṅgā);

(2) Ākāśagaṅgā 18. 3. 26, 37, 39 (simply Gaṅgā);

(3) Narmadā 13. 2. 18;

(4) Kauśikī 3. 110. 1. [See Devanadī^1 ]


_______________________________
*3rd word in left half of page p364_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=देवनदी&oldid=445492" इत्यस्माद् प्रतिप्राप्तम्