देवपुत्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवपुत्र¦ पु॰

६ त॰।

१ देवकुमारे
“देवपुत्रोपमौ वीरौ बालाविवहुताशनौ” हरिवं॰

८४ अ॰ देवस्य पुत्रीव प्रियत्वात्।

२ एलायां स्त्री जटाधरः।

६ त॰।

३ देवकन्यायाञ्च स्त्रीस्वार्थे क। देवपुत्रिका तत्रार्थे राजनि॰ स्त्री

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवपुत्र/ देव--पुत्र m. the son of a god Hariv. (also त्रकKatha1s. )

देवपुत्र/ देव--पुत्र m. N. of शिवKa1ran2d2.

देवपुत्र/ देव--पुत्र mfn. having gods as children (said of heaven and earth) RV. i , 106 , 3 ; 159 , 1 etc.

"https://sa.wiktionary.org/w/index.php?title=देवपुत्र&oldid=308419" इत्यस्माद् प्रतिप्राप्तम्