देवप्रतिमा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवप्रतिमा¦ स्त्री

६ त॰। देवमूर्त्तौ देवतामूर्त्तिशब्दे दृश्यम्। [Page3737-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवप्रतिमा¦ f. (-मा) An idol. E. देव, and प्रतिमा image.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवप्रतिमा/ देव--प्रतिमा f. ( VarBr2S. xxxiii , 20 ) image of a deity , idol.

"https://sa.wiktionary.org/w/index.php?title=देवप्रतिमा&oldid=308520" इत्यस्माद् प्रतिप्राप्तम्