देवमास

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवमासः, पुं, (देवाय भ्रूणस्य क्रीडनाय यो मासः । अत्र हि स्मृतेरोजसश्च प्रादुर्भावात् गर्भस्य क्रीडनादित्वात् तथात्वम् ।) गर्भस्याष्टममासः । तत्पर्य्यायः । गर्भाष्टमः २ । इति त्रिकाण्डशेषः ॥ देवानां मासः । स मनुष्यमाने त्रिंशद्वर्षात्मकः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवमास¦ पु॰ दीव्यत्यत्र दिव--आधारे घञ् कर्म॰। गर्भाव-धिके अष्टमे मासि त्रिका॰ तत्र हि स्मृतेरोजसश्चप्रादुर्भावात् गर्भस्य देवनावत्त्वात्तस्य तथात्वं यथाह याज्ञ॰(
“सप्तमे चाष्टमे मासि त्वङ्मासस्मृतिमानपि। पुन-र्धात्रीं पुनर्गर्भमोजस्तस्य प्रधावति। अष्टमे मास्यतोगर्भोजातः प्राणैर्वियुज्यते”
“अनेनौजःस्थितिरेव जीवनहेतुरिति दर्शयति तत्स्वरूपञ्च स्मृत्यन्तरे दर्शितम्
“हृदितिष्ठति यत् शुद्धमीषदुष्णं सपीतकम्। ओजः शरीरेसंख्यातं तन्नाशान्नाश उच्यते” मिता॰

६ त॰।

२ देवानांमासे सौरत्रिंशद्वर्षात्मके मासे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवमास¦ m. (-सः) The eighth month of pregnancy; also देवमासक। E. देव divine, and मास a month.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवमास/ देव--मास m. " the month of the gods " , the 8th -mmonth of pregnancy L.

"https://sa.wiktionary.org/w/index.php?title=देवमास&oldid=308852" इत्यस्माद् प्रतिप्राप्तम्