देवयान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवयानम्, क्ली, (देवानां यानम् ।) देवविमानम् । देवरथः । इति शब्दार्थकल्पतरुः ॥ (त्रि, देव- प्रापनीयम् । यथा, ऋग्वेदे । १ । १६२ । ४ । “यद्धविष्यमृतुशो देवयानं त्रिर्मानुषा पर्य्यश्वं नयन्ति ॥” देवप्रापकम् । यथा, तत्रैव । ७ । ७६ । २ । “प्र मे पन्था देवयाना अदृश्र- न्नमर्द्धन्तो वसुभिरिष्कृतासः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवयान¦ न॰ यायतेऽनेन या--करणे ल्युट्

६ त॰।

१ सुराणांगतिसाधने रथभेदे विमाने। देवो परेशः यायतेऽनेनमार्गेण या--करणे ल्युट्।

२ अर्चिरादिमार्गरूपे पथिभेदे[Page3740-a+ 38] पु॰ अर्च्चिरादिमार्गशब्दे

३६

४ पृ॰ दर्शितछान्दोग्यवाक्यम्।
“स एनान् ब्रह्म गमयतीत्येष देवयानः पन्थाःदेवपथो ब्रह्मपथ इत्यपि तत्र स्थानान्तरे पाठः। तत्र सन्निवेशाद्यधिष्ठातृदेवभेदादिकं शा॰ सू॰ भा॰ दर्शितं यथा
“अर्चिरादिना तत्प्रथितेः” शा॰ सू॰।
“आसृत्युपक्रमात् समानोत्क्रान्तिरित्युक्तम्। सृतिस्तुश्रुत्यन्तरेष्वनेकधा श्रूयते। नाडीरश्मिसम्बन्धेनैका
“अथैतैरेव रश्मिभिरूर्द्ध्व आक्रमते, इति। अर्चिरा-दिकैका
“तेऽर्चिषमभिसम्भवन्त्यर्चिषोऽहः” इति।
“सएतं देवयानं पन्थानमापद्याग्निलोकमागच्छति” इत्यन्या।
“यदा वै पुरुषोऽस्माल्लोकात् प्रैति स वायुमागच्छति” इत्यपरा।
“सूर्यद्वारेण ते विरजाः प्रयान्ति” इतिचापरा। तत्र संशयः किं परस्परं भिन्ना एताः सृतयःकिं वैकैवानेकविशेषणेति। तत्र प्राप्तं तावद्भिन्ना एवैताःसृतय इति, भिन्नप्रकरणस्थितत्वाद्भिन्नोपासनशेषत्वाच्च। अपि च
“अथैतैरेव रश्मिभिः” इत्यवधारणमर्चि-राद्यपेक्षायामुपरुध्येत, त्वरावचनञ्च पीद्ध्येत
“स यावत्क्षिप्येन्मनस्तावदादित्यङ्गच्छति” इति तस्मादन्योन्य-भिन्ना एवैते पन्थान इत्येवं प्राप्तेऽभिदध्महे। अर्चिरादिनेति। सर्वो ब्रह्मप्रेप्सुरर्चिरादिनैवाध्वना रंह-तीति प्रतिजानीमहे। कुतः? तत्प्रथितेः। प्रथितोह्येष मार्गः सर्वेषां विदुषाम्। तथाहि पञ्चाग्नि-विद्याप्रकरणे
“ये चामी अरण्ये श्रद्धां सत्यमुपासते” इति विद्यान्तरशीलिनामप्यर्चिरादिका सृतिः श्राव्यते। स्यादेतत् यासु विद्यासु न क्राचिद्गतिरुच्यते तास्वेवेय-मर्चिरादिकोपतिष्ठताम् यासु त्वन्याऽन्या श्राव्यते तसुकिमर्चिराद्याश्रयणम्? इति। अत्रोच्यते, भवेदेतदेवं यद्य-त्यन्तभिन्ना एवैताः सृतयः स्युः, एकैव त्वेषा सृति-रनेकविशेषणा व्रह्मलोकप्रतिपादनी क्वचित् केनचिद्विशेषणेनोपलक्षितेति वदामः, सर्वत्रैकदेशप्रत्यभिज्ञा-नादितरेतरविशेषणविशेष्यभावोपपत्तेः। प्रकरणभेदे-ऽपि तु विद्यैकत्वे भवतीतरेतरविशेषणोपसंहारवद्गति-विशेषणानामप्युपसंहारः। विद्याभेदेऽपि गत्येकदेश-प्रत्यभिज्ञानाद्गन्तव्याभेदाच्च गत्यभेद एव। तथाहि
“ते तेषु व्रह्मलोकेषु पराः परावतो वसन्ति”
“तस्मिन्वसति शाश्वतीः समाः”
“सा या ब्रह्मणो जितिर्याव्यष्टिस्तां जितिं जयति तां व्यष्टिं व्यश्नुते”
“तद्यएवैतं ब्रह्मलोकं ब्रह्मचर्यणानुविन्दति” इति तत्र[Page3740-b+ 38] तत्र च तदेवैकं फलं व्रह्मलोकप्राप्तिलक्षणं प्रद-र्श्यते। यत्त्वेतैरवेत्यवधारणमर्चिराद्याश्रयणे न स्या-दिति। नैष दोषः, रश्मिप्राप्तिपरत्वादस्य। न ह्येकएवशब्दो रश्मींश्च प्रापयितुमर्हति, अर्चिरादींश्चव्यावर्तयितुम्। तस्माद्रश्मिसम्बन्ध एवायमवधार्यतेइति द्रष्टव्यम्। त्वरावचनं त्वर्चिराद्यपेक्षायामपिक्षैप्रार्थत्वान्नोपरुध्यते यथा निमिषमात्रेणात्रागम्यतइति। अपि च
“अथैतयोः पथोर्न कतरेणचेति” मार्गद्वयभ्रष्टानां कष्टं तृतीयं स्थानमाचक्षाणापितृयाणव्यतिरिक्तमेकमेव देवयानमर्चिरादिपर्वाणंपन्थानं प्रथयति। भूयांसि चार्चिरादिश्रुतौ मार्गप-र्वाणि, अल्पीयांसि त्वन्यत्रं, भूयसाञ्चानुगुण्येनाल्पी-यसाञ्च नयनं न्याय्यमित्यतोऽपि अर्चिरादिना तत्-प्रथितेरित्युक्तम्” भा॰।
“वायुमव्दादविशेषाविशेषाभ्याम्” सू॰।
“केन पुनः सन्निवेशविशेषेण गतिविशेषाणामितरेतर-विशेषणविशेष्यभाव? इति तदेतत् सुहृद्भूत्वाचार्योग्रथयति
“स एतं देवयानं पन्थानमापद्याग्निलोकमा-गच्छति स वायुलोकं स वरुणलोकं स इन्द्रलोकंस प्रजापतिलोकं स व्रह्मलोकं इति कौषि-तकिनां देवयानः पन्थाः पठ्यते। तत्रार्चिर-ग्निलोकशब्दौ तावदेकार्थौ ज्वलनवचनत्वादिति नात्रसन्निवेशक्रमः कश्चिदन्वेष्टव्यः, वायुस्त्वर्चिरादिवर्त्मन्य-श्रुतः कतमस्मिन् स्थाने सन्निवेशयितव्य इति। उच्यते,
“तेऽर्चिषमभिसम्भवन्ति अर्चिषोऽहरह्न आपूर्यमाण-पक्षमापूर्य्यमाणपक्षाद्यान् षडुदङ्ङेति मासां-स्तान्, मासेभ्यः संवत्सरं, संवत्सरादादित्यम्इत्यत्र संवत्सरात् पराञ्चमादित्यादर्वाञ्चं वायुमभि-सम्भवन्ति, कस्मात् अविशेषविशेषाभ्याम्। तथाहि
“स वायुलोकम् इत्यत्राविशेषोपदिष्टस्य वायोः श्रुत्य-न्तरे विशेषोपदेशो दृश्यते
“यदा वै पुरुषोऽस्मांल्लो-कात् प्रैति स वायुमागच्छति तस्मै स यत्र विजि-हीते यथा रथचक्रस्य खण्डेन स ऊर्द्ध्व आक्र-मते स आदित्यमागच्छति” इति एतस्मादा-दित्याद्वायोः पूर्वत्वदर्शनाद्विशेषादव्दादित्यनयोरन्तरालेवायुर्निवेशयितव्यः। कस्मात् पुनरग्नेः परत्वदर्शना-द्विशेषादर्चिषोऽनन्तरं वायुर्न निवेश्यते। नैषोऽस्तिविशेष इति। वदामः। ननूदाहृता श्रुतिः
“स एतं[Page3741-a+ 38] देवयानं पन्थानमापद्याग्निलोकमागच्छति, स वायुलो-कम् इति। उच्यते, केबलोऽत्र पाठः पौर्वापर्येणा-वस्थितो नात्र क्रमवचनः कश्चिच्छब्दोऽस्ति। पदा-र्थोपदर्शनमात्रं ह्यत्र क्रियते
“एतञ्चैतञ्च स गच्छति” इति उत्तरत्र पुनर्वायुप्रत्तेन रथचक्रमात्रेण छिद्रेणोर्द्ध्वआक्रम्यादित्यभागच्छतीत्यवगम्यते क्रमः तस्मात् सूक्त-मविशेषविशेषाभ्यामिति। वाजसनेयिनस्तु
“मासेभ्योदेवलोकं देवलोकादादित्यम्” इति समामनन्ति, तत्रा-दित्यानन्तर्याय देवलोकाद्वायुमभिसम्भवेयुः। वायुमब्दा-दिति तु छान्दोग्यश्रुत्यपेक्षयोक्तम्। छान्दोग्यवाज-सनेययोस्त्वेकत्र देवलोको न विद्यते परत्र संवत्सरः,तत्र श्रुतिद्वयप्रत्ययादुभावप्युभयत्र ग्रथितव्यौ, तत्रापिमाससम्बन्धात् संवत्सरः पूर्वः पश्चिमो देवलोक इतिविवेक्तव्यम्” भा॰।
“तडितोऽधिवरुणः सम्बन्धात्” सू॰।
“आदित्याच्चन्द्रमसं चन्द्रमसो विद्युतम्” इत्यस्यां विद्युतउपरिष्टात् वरुणलोकमित्ययं वरुणः सम्बध्यते। अस्ति हि सम्बन्धो विद्युद्वरुणयोः।
“यदा हिविशाला विद्युतस्तीव्रस्तनितनिर्घोषाः जीमूतोदरेषु प्रनृ-त्यन्ति अथापः प्रपतन्ति विद्योतते स्तनयति वर्षिष्यतिवा” इति च ब्राह्मणम्। अपाञ्चाधिपतिर्वरुण इतिश्रुतिस्मृतिप्रसिद्धिः। वरुणाच्चाधीन्द्रप्रजापती स्थाना-न्तराभावात् पाठसामर्थ्याच्चागन्तुकत्वादपि वरुणादी-नामन्त एव निवेशः। वैशेषिकस्थानाभावात् विद्युच्चा-न्त्याऽर्चिरादौ वर्त्मनि भा॰।
“आतिवाहिकास्तल्लिङ्गात्” सू॰। इत्यादि सूत्रभाष्यन्तु आतिवाहिकशब्दे

६५

२ पृ॰ दर्शितम्
“कार्यं वादरिरस्य गत्युपपत्तेः” सू॰।
“स एनान् ब्रह्मगमयति” इत्यत्र विचिकित्स्यते, किं कार्यमपरंब्रह्म गमयति आहोस्विन् परमेवाविकृतं मुख्यं व्र-ह्मेति। कुतः संशयः, ब्रह्मशब्दप्रयोगात् गतिश्रुतेश्च। तत्र कार्यमेव सगुणमपरं ब्रह्म नयत्ये तानमानवःपुरुष इति वादरिराचार्य्यो मन्यते। कुतः? अस्यगत्युपपत्तेः। अस्य हि कार्यव्रह्मणो गन्तव्यत्वमुपप-द्यते प्रदेशवत्त्वात्, न तु परस्मिन् ब्रह्मणि गन्तृत्वंगन्तव्यत्वं गतिर्वाऽवकल्पते सर्वगतत्वाद् प्रत्यगात्मत्वाच्चगन्तृणाम्” भा॰।
“विशेषितत्वाच्च” सू॰।
“ब्रह्मलोकान् गमयति”
“ते तेषु[Page3741-b+ 38] ब्रह्मलोकेषु पराः परावतो वसन्ति” इति श्रुत्यन्तरेविशेषितत्वात् कार्यब्रह्मविषयैव गतिरित्यवगम्यते। न हिबहुवचनेन विशेषणं परस्मिन् ब्रह्मण्यवकल्पते। कार्येत्ववस्थाभेदोपपत्तेः सम्भवति बहुवचनम्। लोकश्रुति-रपि विकारगोचरायामेव सन्निवेशविशिष्टायां भोग-भूमावाञ्जसी, गौणी त्वन्यत्र
“ब्रह्मैव लोक एषसम्राट्” इत्यादिषु। अधिकरणाधिकर्तव्यनिर्देशोऽपिपरस्मिन् ब्रह्मणि नाञ्जसः स्यात्, तस्मात् कार्यविष-यमेवेदं नयनम्” भा॰।
“ननु कार्यविषयेऽपि ब्रह्मशब्दो नोपपद्यते समस्तस्यहि जगतो जन्मादिकारणं ब्रह्मेति प्रतिष्ठापितमित्यत्रो-च्यते”।
“सामीप्यात्तु तद्व्यपदेशः” सृ॰।
“तुशब्द आशङ्काव्यावृत्त्यर्थः। परब्रह्मसामीप्यादपरस्यब्रह्मणस्तस्मिन्नपि ब्रह्मशब्दप्रयोगो न विरुध्यते। परमेव हि ब्रह्म विशुद्धीपाधिसम्बन्धात् क्वचित्कैश्चिद्विकारधर्मैर्मनोमयत्वादिभिरुपासनायोपदिश्यमानम-परमिति स्थितिः। ननु कार्य्यप्राप्तावनावृत्तिश्रवणं नलभ्यते। न हि परस्मात् ब्रह्मणोऽन्यत्र क्वचित्नित्यता सम्भवति। दर्शयति च देवयानपथप्रस्थिता-नामनावृत्तिं
“एतेन प्रतिपद्यमाना इमं मानव-मावर्तं नावर्तन्ते” इति।
“तेषामिह न पुनरा-वृत्तिरस्ति तयोर्द्ध्वमायन्नभृतत्वमेतीति” चेति। अत्रब्रूमः” भा॰।
“कार्य्यात्यये तदध्यक्षेण महातः परमभिधानात्” सू॰।
“कार्यव्रह्मलोकप्रलयप्रत्युपस्थाने सति तत्रैवोत्पन्नसम्यग्-दर्शनाः सन्तस्तदध्यक्षेण हिरण्यगर्भेण सहातः परंपरिशुद्धं विष्णोः परं पदं प्रतिपद्यन्त इति। इत्थं क्रम-मुक्तिरनावृत्त्यादिश्रुत्यभिधानेभ्योऽभ्युपगन्तव्या। न ह्यञ्ज-स्यैव गतिपूर्विका परप्राप्तिः सम्भवति इत्युपपादितम्” भा॰
“स्मृतेश्च” सू॰।
“स्मृतिरप्येतमर्थमनुजानाति ब्रह्मणासह ते सर्वे संप्राप्ते प्रतिसञ्चरे। परस्यान्ते कृतात्मानःप्रविशन्ति परं पदम्” इति। तस्मात् कार्यब्रह्मविषयागतिः श्रूयत इति सिद्धान्तः” शा॰ भाष्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवयान¦ n. (-नं) The car or vehicle of god. f. (-नी) The daughter of SUKRA. E. देव a deity, and यान going. यायते अनेन या-करणे ल्युट् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवयान/ देव--यान mf( ई)n. = -याRV. AV. VS.

देवयान/ देव--यान mf( ई)n. leading to the gods , serving them as a way( अध्वन्, पथिन्etc. ) ib. Br. Up. MBh.

देवयान/ देव--यान n. way leading to the gods MBh. BhP.

देवयान/ देव--यान n. the vehicle of a god L.

देवयान/ देव--यान n. of a wife of स्कन्दRTL. 214.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--as opposed to पितृयान; the north road of the sun, situated to the north of नागवीथि and south of the सप्तऋषिश्; here live Siddhas and they have no rebirths; फलकम्:F1: वा. ५०. २१६; Vi. II. 8. ९०-7.फलकम्:/F reached through the पिन्गल passage (on the right side of the body); फलकम्:F2: भा. II. 2. २४ [2]; Br. II. २१. १६९.फलकम्:/F four roads to and the door of the sun leading to them; फलकम्:F3: Br. I. 7. १८३.फलकम्:/F शिबि's lavish gifts to attain देवयान. फलकम्:F4: M. ४२. १९-20.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=देवयान&oldid=500345" इत्यस्माद् प्रतिप्राप्तम्