देवर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवरः, पुं, (दीव्यत्यनेनेति । दिव्यु क्रीडायाम् + “अर्त्तिकमिभ्रमीति ।” उणां ३ । १३२ । इति अरः ।) पत्युः कनिष्ठभ्राता । देओर इति भाषा । (“देवरः कस्मात् द्वितीयो वर उच्यते ।” इति निरुक्तेः । ३ । १५ ॥) तत्पर्य्यायः । देवा २ । इत्यमरः । २ । ६ । ३२ ॥ देवॄः ३ देवारः ४ देवानः ५ । इति जटाधरः ॥ तुरागावः ६ देवल्ली ७ । इति शब्दरत्नावली ॥ (यथा, मनुः । ९ । ५९ । “देवराद्वा सपिण्डाद्वा स्त्रिया सम्यङ्नियुक्तया । प्रजेप्सिताधिगन्तव्या सन्तानस्य परिक्षये ॥”) पत्युर्ज्येष्ठो भ्राता तु श्वशुरः । इति भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवर पुं।

पत्युः_कनिष्ठभ्राता

समानार्थक:देवृ,देवर,श्वशुर्य

2।6।32।1।3

श्यालाः स्युर्भ्रातरः पत्न्याः स्वामिनो देवृदेवरौ। स्वस्रीयो भागिनेयः स्याज्जामाता दुहितुः पतिः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवर¦ m. (-रः) A husband's brother, especially his younger brother. E. देव् to play, &c. affix अरच् | दीव्यते अनेन दिव-करणे अरच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवरः [dēvarḥ], 1 A husband's brother (elder or younger); Ms.3.55;9.59; अपुत्रां गुर्वनुज्ञातो देवरः पुत्रकाम्यया (इयात्) Y.1.68.

husband; का देवरं वशगतं कुसुमास्त्रवेगविस्रस्त- पौस्नमुशती न भजेत कृत्ये Bhāg.4.26.26.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवर m. = देवृA1s3vGr2. Mn. MBh. etc.

देवर m. husband , lover BhP. iv , 26 , 26.

"https://sa.wiktionary.org/w/index.php?title=देवर&oldid=500346" इत्यस्माद् प्रतिप्राप्तम्