देवराज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवराजः, पुं, (देवानां राजा । “राजाहःसखि- भ्यष्टच् ।” ५ । ४ । ९१ । इति टच् ।) इन्द्रः । इति त्रिकाण्डशेषः ॥ (यथा, महाभारते । १ । ८६ । ७ । “देवराजसमो ह्यासीत् ययातिः पृथिवीपतिः ॥”) तस्य नामानि यथा, -- “इन्द्रः सुरपतिः शक्रो दितिजः पवनाग्रजः । सहस्राक्षो भगाङ्कश्च कश्यपाङ्गज एव च ॥ विडोजाश्च सुनासीरो मरुत्वान् पाकशासनः । जयन्तजनकः श्रीमान् शचीशो दैत्यसूदनः ॥ वज्रहस्तः कामसखा गौतमीव्रतनाशनः । वृत्रहा वासवश्चैव दधीचिदेहभिक्षुकः ॥ जिष्णुश्च वामनभ्राता पुरुहूतः पुरन्दरः । दिवस्पतिः शतमखः सूत्रामा गोत्रजिद्विभुः ॥ लेखर्षभो बलारातिर्जम्भभेदी सुराश्रयः । संक्रन्दनो दुश्च्यवनस्तुराषाण्मेघवाहनः ॥ आखण्डलो हरिहयो नमुचिप्राणनाशनः । वृद्धश्रवा वृषश्चैव दैत्यदर्पनिसूदनः ॥ षट्चत्वारिंशन्नामानि पापघ्नानि विनिश्चितम् ॥” इति ब्रह्मवैवर्त्ते जन्मखण्डम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवराज¦ पु॰ देवानां राजा--टच् समा॰। सुरराजे इन्द्रे
“यस्त्वासीद्देवको नाम देवराजसमद्युतिः” भा॰ आ॰

६७ अ॰
“देवराजः सहानुजः” वृ॰ सं॰

४० अ॰
“ततः कुलालादि॰वुञ्। देवराजक तत्कृते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवराज¦ m. (-जः) INDRA. E. देव a deity, राजन् a king, and टच् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवराज/ देव--राज m. -ddivine ruler TBr.

देवराज/ देव--राज m. king of the gods , N. of इन्द्रMBh. R. etc.

देवराज/ देव--राज m. N. of a king MBh.

देवराज/ देव--राज m. of a ऋषिVar.

देवराज/ देव--राज m. of a बुद्धBuddh.

देवराज/ देव--राज m. the father of शार्ङ्गधर, and sev. authors Cat.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DEVARĀJA I : A king in ancient India who spent his days in the assembly of Yama worshipping him. (Sabhā Parva, Chapter 4, Verse 26).


_______________________________
*2nd word in left half of page 212 (+offset) in original book.

DEVARĀJA II : An immoral brahmin who had been a trader in Kirātanagara. Once he met a whore at the bathing pool and got so inextricably tied up with her that he killed his parents and wife for her sake. Then one day he had to go to Pratiṣṭhānanagara on business where he heard sacred stories being read. He had also a glimpse of the divine. A month after that he died. Though an evil fellow, because of his having worshipped Śiva for a month he had the good fortune to go to Mount Kailāsa after his death. (Śiva Purāṇa Māhātmyam).


_______________________________
*3rd word in left half of page 212 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=देवराज&oldid=500347" इत्यस्माद् प्रतिप्राप्तम्