देवरात

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवरातः, पुं, (रै + क्तः । देवेन श्रीकृष्णेन रातः रक्षितः ।) परिक्षित् राजा । इति श्रीभाग- वतम् ॥ सारसपक्षिविशेषः । इति शब्दार्थ- कल्पतरुः ॥ (विश्वामित्रपुत्त्रः । यथा, हरि- वंशे । २७ । ४७ । “विश्वामित्रस्य पुत्त्रास्तु देवरातादयः स्मृताः ॥” एतन्निरुक्तिर्यथा भागवते । ९ । १६ । ३२ । “यो रातो देवयजने देवैर्गाधिषु तापसः । देवरात इति ख्यातः शुनःशेफस्तु भार्गवः ॥” निमेर्ज्येष्ठः पुत्त्रः । यथा, रामायणे । १ । ६६ । ८ । “देवरात इति ख्यातो निमेर्ज्येष्ठो महीपतिः ॥” युधिष्ठिरस्य सभास्थक्षत्त्रियाणामन्यतमः । यथा, महाभारते । २ । ४ । २६ । “चानूरो देवरातच्च भोजो भामरथश्च यः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवरात¦ पु॰ देवात्रनं रायासुः संज्ञायां क्त।

१ विष्णुना देवेनरक्षिते परिक्षिते नृपे परिक्षितशब्दे तत्कथा दृश्या

२ विश्वामित्रपुत्रभेदे
“विश्वामित्रस्य च सुता देवरातादयःस्मृताः” हरिवं॰

२७ अ॰।
“पार्थिवा देवराताश्च शालङ्क्या-यनवङ्कनम्” हरिवं

२७ अ॰।

३ द्वापरयुगोद्भवे राजभेदे च
“चानूरुर्देवरातश्च भोजी भीमरथश्च यः” उपासते सभायांतु कुन्तीपुत्रं युधिष्ठिरम्” भा॰ सभा॰

४ अ॰ उपसंहारे युधि-ष्ठिरसभासत्त्वेन तस्योक्तेः न तस्य परिक्षितादिरूपत्वम्। ततः काश्यादि॰ ठञ् ञिठ् च। दैवरातिक तदपत्यादौत्रि॰। ठञि स्त्रियां ङीप् इति भेदः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवरात¦ m. (-तः)
1. A sort of crane.
2. The name of a king; also Parikshit.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवरात/ देव--रात m. " god-given " , N. of शुनः-शेपafter being received into the family of विश्वा-मित्रAitBr. vii , 17 MBh. etc. ( pl. his descendants Pravar. )

देवरात/ देव--रात m. N. of a king who was the son of सु-केतुand descendant of निमिR. Pur.

देवरात/ देव--रात m. of a king who was son of करम्भिPur.

देवरात/ देव--रात m. of another king MBh. ii , 121

देवरात/ देव--रात m. of परिक्षित्BhP.

देवरात/ देव--रात m. of the father of याज्ञवल्क्यib. xii , 6 , 64 (See. दैव-राति)

देवरात/ देव--रात m. a sort of crane L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a name of सुनस्शेप as he was given back by the Gods to विश्वामित्र; (s.v.) father of याज्ञ- valkya; a कौशिक and a sage; फलकम्:F1:  भा. IX. १६. ३०, ३२, ३६; XII. 6. ६४; Br. II. ३२. ११७; III. ६६. ६७; वा. ९१. ९५; Vi. IV. 7. ३७.फलकम्:/F a ब्रह्मिष्ठ. फलकम्:F2:  M. १४५. ११३; १९८. 3.फलकम्:/F [page२-124+ ४१]
(II)--the son of Karambhi(a); (Karam- bhaka-ब्र्। प्।, वा। प्।) and father of देवक्ष(e)tra. भा. IX. २४. 5; Br. III. ७०. ४४; M. ४४. ४२-3; वा. ९५. ४३; Vi. IV. १२. ४१-2.
(III)--a son of Suketu; a great warrior. फलकम्:F1:  वा. ८९. 8.फलकम्:/F father of बृहद्रथ. (बृहदुक्थ. फलकम्:F2:  Vi. IV. 5. २५. भा. IX. १३. १४-15; Br. III. ६४. 8.फलकम्:/F ब्र्। प्।).
(IV)--father of देवश्रव. वा. ९६. १८५.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DEVARĀTA I : A king who flourished in Dharma- putra's assembly. (Sabhā Parva, Chapter 4, Verse 26).


_______________________________
*6th word in left half of page 212 (+offset) in original book.

DEVARĀTA II : (Śunaśśepha).

General. A king of Mithilā. The kings of Mithilā were commonly called Janaka. Devarāta was called Devarāta Janaka. (See Janaka).

2) Genealogy. From Viṣṇu descended thus:--Brahmā,-- Bhṛgu--Cyavana--Ūrva--Ṛcīka--Devarāta (Śunaśśe- pha). (For details see Śunaśśepha).


_______________________________
*7th word in left half of page 212 (+offset) in original book.

DEVARĀTA III : A house-holder whose daughter Kalā was married by Śoṇa. Kalā was killed by Mārīca. Devarāta and Śoṇa along with Viśvāmitra went to Śivaloka in search of Kalā. As Kalā had, at the time of her death, uttered the word ‘Hara’ (Śiva) she had gone to Mount Kailāsa and was spending her days in the service of Pārvatī who, after making Kalā and Śoṇa participate in Somavāravrata sent them back to earth. (Padma Purāṇa, Pātāla Khaṇḍa, Chapter 112).


_______________________________
*8th word in left half of page 212 (+offset) in original book.

ŚUNAŚŚEPHA (DEVARĀTA) : The story of a Brāh- maṇa youth who was to be offered as human sacrifice and who was saved by Viśvāmitra, is famous in the Purāṇas. The name of the Brāhmaṇa youth was Śunaś- śepha. But even in the Purāṇas there are two versions of this story. In one of them, Śunaśśepha is referred to as the son of Ṛcīkamuni. In the other, it was Hariś- candra who performed the yāga and Śunaśśepha who was brought for sacrifice, was the son of a Brāhmaṇa named Ajīgarta. After Viśvāmitra saved the boy, he got another name, “Devarāta”. (For details of the two versions, see under Ambarīṣa and the 4th Para under Viśvāmitra).

Śunaśśepha later became a Maharṣi He composed Ṛgveda, 1st Maṇḍala, 1st Aṣṭaka. Besides in Ṛgveda, 1st Maṇḍala, 6th Anuvāka, 30th Sūkta it is stated that Indra had given a golden chariot to Śunnaśśepha.


_______________________________
*5th word in left half of page 765 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=देवरात&oldid=431068" इत्यस्माद् प्रतिप्राप्तम्