सामग्री पर जाएँ

देवर्षि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवर्षिः, पुं, (देव ऋषिश्च । देवानां ऋषिर्वा ।) सुरर्षिः । तद्यथा । नारदः १ अत्रिः २ मरीचिः ३ भरद्वाजः ४ पुलस्त्यः ५ पुलहः ६ क्रतुः ७ भृगुः ८ वशिष्ठः ९ प्रचेताः १० । इत्यमरटीका- सारसुन्दरी ॥ (यथा, महाभारते । १२ । २१० । २१ । “देवर्षिचरितं गार्म्यः कृष्णात्रेयश्चिकित्सितम् ॥” तुम्बुरुभरतादिः । इति तट्टीकायां भरतः ॥ कणादादिः । इति त्रिकाण्डशेषः ॥ (महादेवः । यथा, महाभारते । १३ । १७ । १४४ । “देवादिदेवो देवर्षिर्देवासुरवरप्रदः ॥”)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवर्षि¦ पु॰ देव इव ऋषिः देवानामपि ऋषि पूज्यत्वात्।

१ नारदादौ न्यायादिकर्तरि कणादादौ च
“देवर्षिरचितंगार्ग्य! कृष्णात्रेयचिकित्सितम्। न्यायतन्त्राण्य-नेकानि तैस्तैरुक्तानि वादिभिः” भा॰ शा॰

२१

० अ॰
“आ-ब्रह्म भुवनात् लोका देवर्षिपितृमानवः। तृप्यन्तु पि-तरः सर्वे मातृमातामहादयः” तर्पणमन्त्रः।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवर्षि¦ m. (-र्षिः) A Rishi, a saint of the celestial class, as NA4RADA, ATRI, MARI4CHI4, BHARADWA4JA, PULASTYA, PULAHA, KRATU, BHRIGU, VASISHTHA, PRACHETAS; also BHARATA, TUMBURU, KANA4DA, and others. E. देव divine, and ऋषि a saint: see ऋषि, and राजर्षि |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवर्षि/ देव--र्षि m. ( देव+ ऋषि)a ऋषि, a saint of the celestial class , as नारद, अत्रिetc. MBh. ( xiv , 781 सप्त सप्तर्षयःfor सप्त देवर्ष्) R. Pur. etc. (See. ब्रह्मर्षिand राजर्षि)

देवर्षि/ देव--र्षि m. N. of शिवMBh. xiii , 1259

"https://sa.wiktionary.org/w/index.php?title=देवर्षि&oldid=309167" इत्यस्माद् प्रतिप्राप्तम्