देवलोक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवलोकः, पुं, (देवानां लोकः ।) स्वर्गः । इति त्रिकाण्डशेषः ॥ (यथा, देवीभागवते । ५ । ३ । ४६ । “तस्मात् सज्जा भवन्त्वद्य देवलोकजयाय वै ॥”) अपि च । मत्स्यपुराणे । “भूर्लोकोऽथ भुवर्लोकः स्वर्लोकोऽथ महर्जनः । तपः सत्यञ्च सप्तैते देवलोकाः प्रकीर्त्तिताः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवलोक¦ पु॰ देवानां लोकः।

१ स्वर्गे त्रिका॰।
“आचार्य्योब्रह्मलोकेशः प्राजापत्ये पिता प्रभुः। अतिथिस्त्विन्द्र-लोकेशो देवलोकस्य चर्त्विजः” मनुः। भूर्लोकोऽथभुवर्लोकः स्वर्लोकोऽथ महर्जनः। तपः सत्यञ्च सप्तैतेदेवलोकाः प्रकीर्तिताः” मत्स्यपु॰ उक्तेषु

२ भूर्लोकादिषु च

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवलोक¦ m. (-कः)
1. Heaven or paradise.
2. Any one of the seven superior worlds, from earth to the highest or Satya loka, in op- position to those below the earth.
3. The particular sphere or heaven of any divinity. E. देव, and लोक a world.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवलोक/ देव--लोक m. the world or sphere of any divinity

देवलोक/ देव--लोक m. heaven or paradise

देवलोक/ देव--लोक m. any one of the 3 or 21( TS. )or 7( MatsyaP. )superior worlds Br. Mn. MBh. etc. (for the 6 -ddivine lokas of Buddh. See. MWB. 206 etc. )

"https://sa.wiktionary.org/w/index.php?title=देवलोक&oldid=309251" इत्यस्माद् प्रतिप्राप्तम्