देववात

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देववात¦ पु॰ देवैर्वातः वा--गतिगन्धयोः कर्मणि क्त

३ त॰। देवैरिष्यमाणतया प्राप्ते ऋषिभेदे।
“अम-न्थिष्टां भारता रेवदग्निं देवश्रवा देववातः सुदक्षम्” ऋ॰

३ ।

२३ ।

२ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देववात/ देव--वात mfn. ( व-)agreeable to the gods RV.

देववात/ देव--वात m. N. of a man ib. iii , 23 , 2.

"https://sa.wiktionary.org/w/index.php?title=देववात&oldid=309368" इत्यस्माद् प्रतिप्राप्तम्