देवव्रत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवव्रतः, पुं, (देवं अपरिग्रहादिरूपत्वात् द्योतन- शीलं व्रतं यस्य । यद्बा, देवस्येव व्रतं स्थिर- प्रतिज्ञा यस्य ।) भीष्मः । इति त्रिकाण्डशेषः ॥ (यथा, देवीभागवते । १ । २० । १९ । “चित्राङ्गदं ततो राज्ये स्थापयामास वीर्य्यवान् । स्वयं न कृतवान् राज्यं तस्माद्देवव्रतोऽभवत् ॥”) देवानां व्रतञ्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवव्रत¦ पु॰

१ भीष्मे त्रिका॰
“गाङ्गं देवव्रतं नाम पुत्रं सोऽ-जनयत् प्रभुः। स तु भीष्म इति ख्यातः कौरवाणांपितामहः” हरिवं॰

३ अ॰।

२ अधिपते इत्यस्यामृचि गेयेसामभेदे च तानि तदादीनि त्रीणि सामानि।

६ त॰।

३ देवत्वसाधने व्रते न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवव्रत¦ m. (-तः)
1. A worshipper of the gods.
2. A name of BHI4SHMA. n. (-तं) Any obligation or vow of a deity. E. देव a deity, and व्रत religious obligation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवव्रत/ देव--व्रत n. any religious observation or vow S3Br. La1t2y. etc.

देवव्रत/ देव--व्रत n. the favourite food of the -ggods Ta1n2d2yaBr. xviii , 2

देवव्रत/ देव--व्रत n. N. of sev. सामन्s Sa1mavBr.

देवव्रत/ देव--व्रत mfn. devoted to the -ggods , religious MBh. Hariv. Pur.

देवव्रत/ देव--व्रत m. N. of भीष्मMBh.

देवव्रत/ देव--व्रत m. of स्कन्दMr2icch. iii , 14/15.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a name of भीष्म (s.v.); knew the yoga power of विष्णु; फलकम्:F1: भा. I. 9. 1; II. 7. ४४.फलकम्:/F son of शन्तनु and जाह्नवी. फलकम्:F2: M. ५०. ४५.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DEVAVRATA I : Bhīṣma (See Bhīṣma for details).


_______________________________
*5th word in left half of page 215 (+offset) in original book.

DEVAVRATA II : A brahmin who believed in yajñas. He once received without due regard and with indif- ference the tīrtha water given to him by a devotee of Kṛṣṇa after worship of the Lord, as a result of which, in the next birth, he was born as a bamboo stem. And, as he did, consciously or otherwise some good deeds Śrī Kṛṣṇa made a flute out of that bamboo stem, and Devavrata thus attained redemption. (Padma Purāṇa, Pātāla Khaṇḍa, Chapter 73).


_______________________________
*6th word in left half of page 215 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=देवव्रत&oldid=431087" इत्यस्माद् प्रतिप्राप्तम्