देवसभा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवसभा, स्त्री, (देवानां सभा ।) देवानां समाजः । तत्पर्य्यायः । सुधर्म्मा २ । इत्यमरः । १ । १ । ५१ ॥ शुभा ३ । सुधर्म्मा [न्] ४ । इति शब्द- रत्नावली ॥ सुधर्म्मी ५ । इत्यमरटीकायां भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवसभा स्त्री।

देवसभा

समानार्थक:सुधर्मा,देवसभा

1।1।48।2।2

व्योमयानं विमानोऽस्त्री नारदाद्याः सुरर्षयः। स्यात्सुधर्मा देवसभा पीयूषममृतं सुधा॥

स्वामी : इन्द्रः

सम्बन्धि1 : देवः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, अलौकिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवसभा¦ स्त्री

६ त॰।

१ देवानां सभायां सुधर्म्मायाम् अमरः।

२ राजसभायाञ्च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवसभा¦ f. (-भा) An assembly of the gods. E. देव a deity, and सभा assembly.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवसभा/ देव--सभा f. a hall serving as a meeting-place for the gods ib.

देवसभा/ देव--सभा f. a gambling-house L.

"https://sa.wiktionary.org/w/index.php?title=देवसभा&oldid=309661" इत्यस्माद् प्रतिप्राप्तम्