देवसेना

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवसेना, स्त्री, इन्द्रकन्या । इति मेदिनी । न, १८७ ॥ (प्रजापतेः कन्या । इति महाभारतभ् । ३ । २२३ । १ ॥) सा षष्ठी । (यथा, ब्रह्मवैवर्त्त- पुराणे प्रकृतिखण्डे । १ । ७३ -- ७४ । “प्रधानांशस्वरूपा या देवसेना च नारद ! । मातृकासु पूज्यतमा सा च षष्ठी प्रकीर्त्तिता ॥ शिशूनां प्रतिविश्वेषु प्रतिपालनकारिणी । तपस्विनी विष्णुभक्ता कार्त्तिकेयस्य कामिनी ॥” इयं हि यथा यथा कार्त्तिकेयस्य पत्नी जाता तद्बिवरणं महाभारते । ३ । २२३ अध्यायमारभ्य विस्तरशो द्रष्ठव्यम् ॥) देवानां सेना । इति हेम- चन्द्रः ॥ (यथा, महाभारते । ३ । २२२ । ५ । “देवसेनां दानवैर्यो भग्नां दृष्ट्वा महाबलः । पालयेद्बीर्य्यमाश्रित्य स ज्ञेयः पुरुषो मया ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवसेना¦ स्त्री

६ त॰।

१ सुराणां सैन्ये।
“देवसेनां दानवैर्हिभग्नां दृष्ट्वा महाबलः” भा॰ व॰

२२

२ अ॰।

२ प्रजापतेः कन्या-भेदे सा च स्कन्दस्य भार्य्या षष्ठीति प्रथिता तत्कथाभा॰ व॰

२२

३ अ॰
“अहं प्रजापतेः कन्या देवसेनेति विश्रुता। भगिनी मे दैत्यसेना सा पूर्वं केशिना हृता”
“सदैवावां भगिन्यौ तु सखीभिः सह मानसम्। आ-गच्छावेह रत्यर्थमनुत्ताप्य प्रजापतिम्। नित्यञ्चावांप्रार्थयते हर्त्तुं केशी महासुरः। इच्छत्येनं दैत्यसेनान चाहं पाकशासन। सा हृताऽनेन भगवन्! मुक्ताहंत्वद्बलेन तु। त्वया देवेन्द्र! निर्द्दिष्टं पतिमिच्छामि दु-र्जयम्” इन्द्र उवाच
“मम मातृष्वसेया त्वं माता दा-क्षायणी मम। आख्यातन्त्वहमिच्छामि स्वयमात्मबलंत्वया” कन्योवाच
“अबलाऽहं महावाहो! पतिस्तु बल-वान्मम। वरदानात् पितुर्भावी सुरासुरनमस्कृतः” इन्द्र उवाच
“कीदृशन्तु बलं देवि! पत्युस्तव भविष्यति। एतदिच्छाम्यहं श्रोतुं तव वाक्यमनिन्दिते!” कन्योवाच
“देवदानवयक्षाणां किन्नरोरगरक्षसाम्। जेता योहृष्टदैत्यानां महावीर्य्यो महाबलः। यस्तु सर्वाणिभूतानि त्वया सह विजेष्यति। स हि मे भविता[Page3747-a+ 38] भर्त्ता ब्रह्मण्यः कीर्तिवर्द्धनः” मार्कण्डेय उवाच
“इन्द्र-स्तस्य वचःश्रुत्वा दुःखितोऽचिन्तयद्भृशम्। अस्या देव्याःपतिर्नास्ति यादृशं संप्रभाषते”। इत्युपक्रमे व्रह्मण उपदे-शेन स्कन्दस्य तत्पतित्वावधारणे स्कन्दोत्पत्तिमुपवर्ण्योक्तं
“सम्मार तां देवसेनां या सा तेन विमोक्षिता। अयंतस्याः पतिर्नूनं विहितो ब्रह्मणा स्वयम्। इति चि-न्त्यानयामास देवसेनामलङ्कृताम्। स्कन्दं प्रोवाचबलभिदियं कन्या सुरोत्तम!। अजाते त्वयि निर्दिष्टातव पत्नी स्वयम्भुवा। तस्मात्त्वमस्या विधिवत् पाणिंमन्त्रपुरस्कृतम्। गृहाण दक्षिणं देव्या पाणिनापद्मवर्चसा। एवमुक्तः स जग्राह तस्याः पाणिं यथा-विधि। वृहस्पतिर्मन्त्रविद्धि जजाप च जुहाव च। एवं स्कन्दस्य महिषीं देवसेनां विदुर्जनाः। षष्ठीं यांब्राह्मणाः प्राहुर्लक्ष्मीमासां सुखप्रदाम्। सिनीवालींकुहूञ्चैव सद्वृत्तिमपराजिताम। यदा स्कन्दः पति-र्लब्धः शाश्वतो देवसेनया। तदा तमाश्रयल्लक्ष्मीः स्वयंदेवी शरीरिणी। श्रीजुष्टः पञ्चमीं स्कन्दस्तस्माच्छ्रीप-ङ्कमी स्मृता। षष्ठ्यां कृतार्थोऽभूद्यस्मात्तस्मात् षष्ठी महा-तिथिः” भा॰ व॰

२२

८ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवसेना¦ f. (-ना)
1. The daughter of INDRA.
2. An army or host of celes- tials. E. देव Indra or any deity, and सेना an army.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवसेना/ देव--सेना f. a host of celestials RV. AV. Br. etc. ( pl. the hosts of देवor ईशानA1pGr2. h. xx , 5 ; 596138 -पति[ L. ] m. and596138.1 -प्रिय[ MBh. ] m. N. of स्कन्द)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a daughter of Indra, married to कुमार. Br. IV. ३०. १०५; M. १५९. 8.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DEVASENĀ : Dakṣa's daughter and wife of Subrah- maṇya and a woman of rare beauty and purity. Dait- yasenā and Devasenā, daughters of Dakṣa, used to enjoy themselves at Mānasa saras. One day Keśī, the asura saw them and craved for their love. Daityasenā agreed to become his wife, but Devasenā refused, and she prayed for the help of Indra, who happened to come there at the moment. Indra and Keśī fought with each other. Keśī used the club against Indra, who broke it into two with his vajrāyudha. Then Keśī hurled a mountain at Indra, who cut it also. Frightened to death Keśī then ran away with Daityasenā to safety, and Devasenā expressed her desire to Indra to have one who could defeat the Devas, Dānavas and Yakṣas as her husband. But, Indra could not find such a one in the whole universe. Indra told Brahmā about it. The Devas put their heads together and brought forth Subrahmaṇya from Śiva to be her husband. In the war between the Devas and the asuras Devasenā helped Subrahmaṇya, and the asuras were completely destro- yed. (Vana Parva, Chapters 223, 224).


_______________________________
*6th word in right half of page 213 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=देवसेना&oldid=431103" इत्यस्माद् प्रतिप्राप्तम्