देवस्थान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवस्थान¦ पु॰ देवानां स्थानमिव स्थानमस्य। ऋषिभेदे
“द्वैपायनी नारदश्च देवलश्च महानृषिः। देवस्थानश्चकण्वश्च तेषां शिष्याश्च सत्तमाः” भा॰ शा॰

१ अ॰।

६ त॰।

२ स्वर्गे न॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवस्थान/ देव--स्थान m. N. of an ancient ऋषिMBh.

देवस्थान/ देव--स्थान n. of 2 सामन्s( वरुणस्यand बृहद्-देव-) A1rshBr.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DEVASTHĀNA :

General. A maharṣi, who was a friend of the Pāṇḍavas. Other information. (1) After the great war was over this muni visited Dharmaputra and induced him to perform yajñas.

(2) Along with some other munis he gave spiritual advice to Dharmaputra and comforted him. (Śānti Parva, Chapter 37, Verse 27).

(3) He was one of the munis, who visited Bhīṣma on his bed of arrows. (Śānti Parva, Chapter 47, Verse 5).


_______________________________
*4th word in right half of page 214 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=देवस्थान&oldid=431106" इत्यस्माद् प्रतिप्राप्तम्