देवानांप्रिय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवानांप्रिय¦ त्रि॰

६ त॰।
“देवानां प्रिय इति च भूर्खे” वा॰अलुक्स॰।

१ मूर्खे
“पशवो हि देवानां प्रीतिं जनयन्तिइति तेषां प्रियास्तथा च तत्प्रियत्वेन पशुतुल्यता प्रती-थते इत्यतः पशुवन्मूर्ख इति तदर्थः” तत्त्वबो॰।

२ छागेपुंस्त्री त्रिका॰।

"https://sa.wiktionary.org/w/index.php?title=देवानांप्रिय&oldid=310093" इत्यस्माद् प्रतिप्राप्तम्