देवालयः

विकिशब्दकोशः तः

देवालयः

संस्कृतभाषा[सम्पाद्यताम्]

  • देवतायतन-निकेतनं, सिद्धायतनं, देवगृहं-भवनं-मन्दिरम्।


अर्थः[सम्पाद्यताम्]

  • देवालयः नाम देवगृहम्।
  • उदाहरणम् - तिरुमलनगरे वेङ्कटेश्र्वरदेवालयं अस्ति।
  • तमिलदेशे वेलूरू ग्रामं अस्ति। अत्र कनकमयदेवालयं अस्ति।

आङ्ग्लभाषा[सम्पाद्यताम्]

  • देवालयः - Temple.

अनुवादाः[सम्पाद्यताम्]

  • कन्नड - ದೇವಸ್ಡಾನ.
  • तेलुगु - దేవాలయం.
  • हिन्दी - देवालय, देवगृह.

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवालयः, पुं, (देवानामालय आवासः ।) स्वर्गः । (यथा, देवीभागवते । ५ । ४ । ४ । “त्यज देवालयं शक्र ! यथेष्टं व्रज वासव ! ॥”) देवगृहम् । इति शब्दार्थकल्पतरुः ॥ (यथा, साहित्यदर्पणे । ३ । ८६ । “क्षेत्रं वाटी भग्रदेवालयो दूतीगृहं वनम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=देवालयः&oldid=506733" इत्यस्माद् प्रतिप्राप्तम्