देवृ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवा, [ऋ] पुं, (दीव्यत्यनेनेति । दिव + “दिवेरृः ।” उणां २ । १०० । इति ऋः ।) देवरः । इत्य- मरः । २ । ६ । ३२ ॥ (यथा, ऋग्वेदे । १० । ८५ । ४६ । “ननान्दरि सम्राज्ञी भव सम्राज्ञी अधि देवृषु ॥”) रण्डापतिः । इति संक्षिप्तसारे उणादिवृत्तिः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवृ पुं।

पत्युः_कनिष्ठभ्राता

समानार्थक:देवृ,देवर,श्वशुर्य

2।6।32।1।2

श्यालाः स्युर्भ्रातरः पत्न्याः स्वामिनो देवृदेवरौ। स्वस्रीयो भागिनेयः स्याज्जामाता दुहितुः पतिः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवृ¦ पु॰ दिव--ऋ। देवरे स्वामिनः कनिष्ठभ्रातरि अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवृ¦ m. (-वा)
1. A husbands's brother, but especially his younger brother.
2. The husband of a woman perviously married. E. दिव् to play, Una4di affix ऋण्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवृ [dēvṛ], m. [दिव्-ऋ]

A husband's brother (especially younger).

The husband of a woman previously married (?).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवृ m. a husband's brother ( esp. his younger brother) RV. AV. (prob. as the player , because he has less to do than his elder -bbrother) ; the husband of a woman previously married W. [ cf. Arm. taigr ; Gk. ? ; Lat. levir ; Angl.Sax. tacur ; Germ. zeihhur ; Lith. de4veris ; Slav. de8veri.]

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Devṛ is a rare word denoting the wife's ‘brother-in-law’ (that is, the husband's brother). He is included with the sisters of the husband among those over whom the wife of the husband--his elder brother--rules;[१] at the same time the wife is to be devoted to him,[२] and friendly to him.[३] After the death of the husband the Devṛ could perform the duty of begetting a son for him.[४] No word occurs for the wife's brother corresponding to Devṛ.

  1. Rv. x. 85, 46. Cf. Pati.
  2. Rv. x. 85, 44.
  3. Av. xiv. 2, 18. Cf. xiv. 1, 39.
  4. Rv. x. 40, 2. Cf. x. 18, 8;
    Kaegi, Der Rigveda, n. 51;
    Lanman, Sanskrit Reader, 385;
    Whitney, Translation of the Atharvaveda, 948. Cf. Delbrück, Die indogermanischen Verwandtschaftsnamen, 516.
"https://sa.wiktionary.org/w/index.php?title=देवृ&oldid=500351" इत्यस्माद् प्रतिप्राप्तम्