देवेन्द्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवेन्द्र¦ पु॰

६ त॰। सुरेन्द्रे शक्रे
“त्वमेव देवेन्द्र! सदानिगद्यसे” रघुः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवेन्द्र/ देवे m. " chief of the -ggods " , N. of इन्द्रor शिवMBh. R.

देवेन्द्र/ देवे m. of sev. authors Cat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--see Indra. Br. III. 7. २६९; IV. १२. ३५; M. १४६. २०; Vi. I. 8. २६; 9. १६, १३९. [page२-135+ २५]

"https://sa.wiktionary.org/w/index.php?title=देवेन्द्र&oldid=500352" इत्यस्माद् प्रतिप्राप्तम्