सामग्री पर जाएँ

देवेश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवेश¦ पु॰

६ त॰।

१ देवनियन्तरि परमेश्वरे

२ महादेवे च
“भगवांश्चापि देवेशो यत्र देवी च कीर्त्त्यते” भा॰ आ॰

६२ अ॰।

३ तत्पत्न्यां स्त्री ङीष्।
“देवेशि! भक्तिसुलभे। परिवारसमन्विते!। यावत्त्वां पूजयिष्यामि तावत्त्वंसुस्थिरा भव” तन्त्रसारः।

४ विष्णौ पु॰
“देवेशो देव-भृद्गुरुः” विष्णुस॰ देवेश्वरादयोऽप्यत्र।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवेश/ देवे m. " chief of the -ggods " , N. of ब्रह्माor विष्णुor शिवor इन्द्रMBh. Ka1v.

देवेश/ देवे m. king , prince MBh. xiii , 1832

"https://sa.wiktionary.org/w/index.php?title=देवेश&oldid=310870" इत्यस्माद् प्रतिप्राप्तम्