देशना

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देशना¦ स्त्री दिश--णिच्--युच्। नियोगे विध्यादौ
“एको-द्दिष्टादिवृद्ध्यादौ ह्रासवृद्ध्यादि देशना” ति॰ त॰ व्यासः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देशना [dēśanā], f. Direction, injunction, laying down; सर्वास्वेव वैकृतीषु देशनासु प्राकृतं धर्मजातमपेक्ष्यते वाक्यशेषत्वेन । ŚB. on MS.1.1.1.

देशना [dēśanā], [दिश्-णिच् युच्] Direction, instruction.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देशना f. direction , instruction SaddhP. S3atr.

"https://sa.wiktionary.org/w/index.php?title=देशना&oldid=311126" इत्यस्माद् प्रतिप्राप्तम्