देशभाषा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देशभाषा¦ स्त्री देशप्रचलिता भाषा शा॰ त॰। तत्तद्देशेषु प्रचु-लितभाषायाम् मातृभाषायाम्।
“कुशला देशभाषासुजल्पन्तोऽन्योन्यमीश्वराः” भा॰ श॰

४६ अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देशभाषा/ देश--भाषा f. the language or dialect of a -ccountry MBh. Katha1s.

"https://sa.wiktionary.org/w/index.php?title=देशभाषा&oldid=500357" इत्यस्माद् प्रतिप्राप्तम्