देशी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देशी, स्त्री, रागिणीविशेषः । हनूमन्मते दीपक- रागस्य भार्य्या । अस्या जातिः षाडवः गृहं ऋषभस्वरः गानसमयः ग्रीष्मर्त्तौ मध्याह्रः । अस्याः स्वरूपं सुरूपा नारी हरिद्बसना अल- ङ्कृता यौवनमदेन कामासक्ता सती नायकशय- नागारमागत्य निधुवनरता च । भरतमते तु मेघरागस्य पत्नी । सङ्गीतदर्पणमते हिन्दोल- रागस्य भार्य्या । तस्या गानसमयः यामयुग- लम् । तस्याः स्वरूपम् । निद्रायुक्तनयना आलस्ययुक्ता प्रियाभिमुखी नायकस्य निद्रा- भञ्जनार्थं मनोरञ्जनतानं गायन्ती रमणेच्छया रचितवेशा । भूषणगणशोभिता गौराङ्गी परि- हितहरिद्वर्णशाटिका । इति सङ्गीतशास्त्रम् ॥ (सङ्गीतभेदः । यथा, सङ्गीतदर्पणे । १ । ३ -- ६ । “गीतं वाद्यं नर्त्तनञ्च त्रयं सङ्गीतमुच्यते । मार्गदेशी विभागेन सङ्गीतं द्विविधं मतम् ॥ द्रुहिणेन यदन्विष्टं प्रयुक्तं भरतेन च । महादेवस्य पुरतस्तन्मार्गाख्यं विमुक्तिदम् ॥ तत्तद्देशस्थया रीत्या यत् स्याल्लोकानुरञ्जनम् । देशे देशे तु सङ्गीतं तद्देशीत्यभिधीयते ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देशी¦ स्त्री रागिणीभेदे सा च दीपकरागस्य भार्य्या

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देशी [dēśī], 1 The dialect of a country, one of the varieties of the Prākṛita dialect; see Kāv.1.33.

N. of a Rāgiṇī. -Comp. -कट्टरिः a kind of dance. -नाममाला N. of a dictionary of provincialism by Hemachandra.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देशी f. See. देशी.

देशी f. ( sc. भाषा)the vulgar dialect of a country( opp. to संस्कृत) , provincialism

देशी f. Des3i1n. L.

देशी f. a vulgar mode of singing Cat.

देशी f. dance ( opp. to मार्ग, pantomime) Das3ar.

देशी f. (in music) N. of a रागिणी.

"https://sa.wiktionary.org/w/index.php?title=देशी&oldid=500359" इत्यस्माद् प्रतिप्राप्तम्