देशीय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देशीय¦ त्रि॰ देशे भवः गहा॰ छ। देशभवे
“इति पाश्चात्त्यदेशीयाः पठन्ति” रघु॰
“सुरते कर्णमूलेषु यच्च देशीयभाषया। दम्पत्योर्जल्पितं मन्दं मन्मनं तद्विदुर्बुधाः” कामशास्त्रम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देशीय [dēśīya], a. [देशे भवः-छ]

Belonging to a province, provincial.

Native, local.

Inhabiting any country (at the end of comp.); as in मगधदेशीय, तद्देशीय, वङ्गदेशीय &c.

Not far or distant from, almost, bordering on (used as affix at the end of words); अष्टादशवर्षदेशीयां कन्यां ददर्श K.131; 'a girl about 18 years old (whose age bordered on 18); षड्वर्षदेशीयमपि प्रभुत्वात् प्रैक्षन्त पौराः पितृगौरवेण R.18.39; so पटुदेशीय &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देशीय mfn. peculiar or belonging to or inhabiting a country , provincial , native ( esp. ifc. e.g. मागध-a native of मगध, S3rS. )

देशीय mfn. bordering on , resembling , almost , nearly( ifc. and regarded asa suffix Pa1n2. 5-3 , 67 ; See. पञ्च-वर्षक-. , पटु-, षड्वर्ष.).

"https://sa.wiktionary.org/w/index.php?title=देशीय&oldid=500360" इत्यस्माद् प्रतिप्राप्तम्