देश्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देश्यम्, क्ली, (दिश्यते इति । दिश् + कर्म्मणि ण्यत् ।) पूर्ब्बपक्षः । इति शब्दरत्नावली ॥ देशार्हे, त्रि ॥ (देशे भवः । देश + “दिगादिभ्यो यत् ।” ४ । ३ । ५४ । इति यत् ।) देशभवे । यथा, राज- तरङ्गिण्याम् । ३ । ९ । “भोगाय देश्यभिक्षूणां वल्लभास्यामृतप्रभा ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देश्य¦ त्रि॰ दिश--कर्मणि ण्यत्।

१ उपदेश्ये

२ पूर्वपक्षे न॰ श-ब्दरत्ना॰ देशे भवः दिगा॰ यत्।

३ दशभवे त्रि॰ अस्यअकर्मधारये तत्पुरुषे उत्तरपदस्थस्य वर्ग्या॰ आद्युदात्तता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देश्य¦ mfn. (-श्यः-श्या-श्यं)
1. What is proper to be proved or ordered.
2. Local.
3. Present at any transaction, on the spot. n. (-श्यं)
1. The postulate, the statement or exhibition of a question or argu- ment.
2. The fact or charge to be proved or substantiated. m. (-श्यं) An eyewitness of any thing, one who was on the spot. E. दिश् to show or command, affix ण्यत्; or देश, and यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देश्य [dēśya], a. [दिश्-कर्मणि ण्यत् देश-यत् वा]

To be pointed out or proved.

Local, provincial.

Born in a country, native.

Genuine, of genuine descent.

Being on the spot or place (where anything is due).

Not far from, almost; see देशीय above.

श्यः An eyewitness of anything अभियोक्ता दिशेद्देश्यम् Ms.8.52-53.

The inhabitant of a country. -श्यम् The statement of a question or argument, the thing to be proved or substantiated (पूर्वपक्ष).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देश्य mfn. to be pointed or picked out , excellent in its kind , standard Pat.

देश्य mfn. being on the spot or present , witness Mn. viii , 52 (? v.l. देश)

देश्य mfn. = देशीय, in all meanings MBh. Hariv. ( -त्व, Des3i1n. ) Pa1n2. 5-3 , 67 (See. तद्-, नाना-, पटु-, वनायु-, वितस्ति-, शिशु-)

देश्य mfn. born in the country , indigenous , a true native R. (See. देश-ज)

देश्य n. the proposition or statement(= पूर्व-पक्ष) L.

देश्य n. the fact or charge to be proved or substantiated W.

"https://sa.wiktionary.org/w/index.php?title=देश्य&oldid=500361" इत्यस्माद् प्रतिप्राप्तम्