देहज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देहज¦ पु॰ देहात् जायते जन--ड।

१ तनुजे पुत्रे
“द्वैपायना-दनवरो महित्वे तस्य देहजः”।

२ पुत्र्यां स्त्री।

३ देह-जातमात्रे त्रि॰
“अहितो देहजो व्याधिर्हितमारण्यमौष-धम्” उद्भट्टः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देहज/ देह--ज m. " -bbody-born " , a son BhP. (See. तनु-)

देहज/ देह--ज m. the god of love , दिश्.

"https://sa.wiktionary.org/w/index.php?title=देहज&oldid=500366" इत्यस्माद् प्रतिप्राप्तम्