देहभृत्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देहभृत्, पुं, (देहं बिभर्त्तीति । देह + भृ + क्विप् तुगागमश्च ।) जीवः । इति हेमचन्द्रः । ६ । २ ॥ (यथा, रघौ । ८ । ५१ । “धिगिमां देहभृतामसारताम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देहभृत्¦ पु॰ देहं विभर्त्ति स्वकर्म्मानुसारेण भृ--क्विप्। स्वस्वकर्म्मानुसारेण देहाधिष्ठातरि कर्म्मात्मनि

१ जीवे।
“कर्म्मात्मा त्वपरी योऽसौ बन्धमोक्षैः संयुज्यते” सा॰ प्र॰भा॰ धृतवाक्ये तस्य कर्मयोगेन देहसम्बन्धरूपस्य बन्धस्यो-क्तेस्तथात्वम्।
“धिगिमां देहभृतामसारताम्” रघुः। (
“मनुष्योऽहं व्राह्मणोऽहं गृहस्थोऽहमित्त्याद्यभि-मानेनाबाधितेन देहं कर्माधिकारहेतुं वर्णाश्रमा-दिरूपं कर्त्तृत्वभोक्तृत्वाद्याश्रयं स्थूलसूक्ष्मशरीरे-न्द्रियसङ्घातं बिभर्त्ति अनाद्यविद्यावासनावशात्व्यवचारयोग्यत्वेन, कल्पितमसत्यमपि सत्यतयास्वभिन्नमपि स्वाभिन्नतया पश्यन् धारयति पोषयतिवेति देहभृत्।

२ विवेकज्ञानशून्ये अविद्यावति कर्त्तृ-त्वाभिमानिनि। स च त्रिविधः। रागादिदोषप्राव-ल्यात् काम्यनिषिद्धादियथेष्टकर्मानुष्ठायी मोक्षशास्त्रा-नधिकार्येकः

१ । अपरस्तु यः प्राकृतः सुकृतवशात्किञ्चित् प्रक्षीणरागादिदोषः सर्वाणि कर्माणि त्यक्तु-मशक्नुवन् निषिद्धानि काम्यानि च परित्यज्य नित्यानिनैमित्तिकानि च कर्माणि फलाभिसन्धित्यागेन सत्त्व-शुद्ध्यर्थमनुतिष्ठन् गौणसन्न्यासी मोक्षशास्त्राधिकारीद्वितीयः

२ । ततो नित्यनैमित्तिककर्मानुष्ठानेनान्तःकरणशुद्ध्या समुपजातविविदिषः श्रवणादिना वेदनं मोक्षसाधनं सम्पिपादयिषुः सर्वाणि कर्माणि विधितः परि-त्यज्य ब्रह्मनिष्ठं गुरुमुपसर्पति विविदिषासन्यासि-समाख्यस्तृतीयः

३ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देहभृत्¦ mfn. (-भृत्)
1. Living-being.
2. Embodied, corporeal. m. (-त्) Life, vitality. E. देह the body, भृत् what has or supports.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देहभृत्/ देह--भृत् mfn. " carrying a -bbody " , embodied , corporeal

देहभृत्/ देह--भृत् m. a living creature ( esp. man) MBh. Ragh. Pur.

देहभृत्/ देह--भृत् m. N. of शिवMBh. xiii , 1 067 (See. -भुज्)

देहभृत्/ देह--भृत् m. life , vitality W.

"https://sa.wiktionary.org/w/index.php?title=देहभृत्&oldid=500367" इत्यस्माद् प्रतिप्राप्तम्