सामग्री पर जाएँ

देहलि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देहलिः, पुं, (दिह + भावे घञ् । देहो लेपस्तं लाति गृह्णातीति । देह + ला + बाहुलकात् किः ।) देहली । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देहलि(ली)¦ स्त्री देहं लेपनं लाति गृह्णाति आधारत्वेनला--बा॰ कि वा ङीप्। द्वारपिण्ड्याम् (देओयाल)शब्दर॰।
“विन्यस्यन्ती भुवि गणनया देहलीदत्तपुष्पैः” मेघदू॰। अमरादौ ह्रस्वान्तपाठः स च पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देहलि¦ f. (-लिः or ली)
1. The threshold of a door, the lower past of the wooden frame of a door, or a raised terrace in front of it. E. देह here said to imply plastering of cow-dung, &c. ला to have or get, affix कि or क, and ङीष् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देहलिः [dēhaliḥ] ली [lī], ली f. The threshold of a door, the sill or lower part of the wooden frame of a door; विन्यस्यन्ती भुवि गणनया देहलीदत्तपुष्पैः Me.89; Mk.1.9. -Comp. -दीपः a lamp suspended over the threshold; ˚न्याय see under न्याय.

"https://sa.wiktionary.org/w/index.php?title=देहलि&oldid=311730" इत्यस्माद् प्रतिप्राप्तम्