देहली

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देहली, स्त्री, (देहं लेपं लातीति । देह + ला + “आतीऽनुपसर्ग कः ।” ३ । २ । ३ । इति कः । गौरादित्वात् ङीष् ।) गृहावग्रहणी । इत्य- मरः । २ । २ । १३ ॥ द्वारपिण्डिका । द्वाराग्र- स्थानम् । इति केचित् ॥ हातिना इति ख्याता इति केचित् ॥ अध उडुम्बरम् । तत्शिलाया अधोदारुपाषाणो वा । इति स्वामी ॥ इत्य- मरटीकायां भरतः ॥ (यथा, मेघदूते । ८७ । “शेषान् मासान् गमनदिवसस्थापितस्यावधेर्वा विन्यस्यन्ती भुवि गणनया देहलीमुक्तपुष्पैः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देहली स्त्री।

देहली

समानार्थक:गृहावग्रहणी,देहली

2।2।13।1।2

गृहावग्रहणी देहल्यङ्गणं चत्वराजिरे। अधस्ताद्दारुणिशिला नासा दारूपरि स्थितम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देहली f. (rarely लि)the threshold of a door or a raised terrace in front of it Gr2S. Ka1v. Pur.

"https://sa.wiktionary.org/w/index.php?title=देहली&oldid=311740" इत्यस्माद् प्रतिप्राप्तम्