देहवत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देहवत्¦ त्रि॰ देह + अस्त्यर्थे मतुप् मस्य वः। देहात्माभि-मानिनि जीवे
“अव्यक्ता हि गतिर्दुःखं देहवद्भिरवा-प्यते” गीता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देहवत्¦ mfn. (-वान्-वती-वत्) Corporeal, inhabiting a body. E. देह, and मतुप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देहवत् [dēhavat], a. Embodied; अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते Bg.12.5. -m

A man.

the soul.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देहवत्/ देह--वत् mfn. furnished with a -bbody , embodied R.

देहवत्/ देह--वत् m. a living creature , man MBh. BhP.

"https://sa.wiktionary.org/w/index.php?title=देहवत्&oldid=311761" इत्यस्माद् प्रतिप्राप्तम्