देही

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देही, [न्] (देहोऽस्त्यस्येति । देह + इनिः ।) शरीरी । प्राणी । अस्य गुणा यथा, -- “बुद्ध्यादिषट्कं संख्यादिपञ्चकं भावना तथा । धर्म्माधर्म्मौ गुणा एते आत्मनः स्युश्चतुर्द्दश ॥” अयं इन्द्रियाद्यधिष्ठाता पुण्यपापाश्रयः । ज्ञान- सुखादियोगतो मानसप्रत्यक्षविषयः । पर- देहादौ प्रवृत्त्यादिनानुमेयः । अहमित्याकार- प्रत्ययाश्रयः । मनोमात्रस्य गोचरः । विभुः परममहत्त्ववान् । इति भाषापरिच्छेदः ॥ तथा च । श्रीभगवद्गीतायाम् । “देही नित्यमवध्योऽयं देहे सर्व्वस्य भारत ! । तस्मात् युद्धाय युज्यस्व नैनं पापमवाप्स्यसि ॥” अपि च । “देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा । तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥”

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देही f. mound , bank , rampart , surrounding wall RV.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--an अमिताभ God. Br. IV. 1. १७.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dehī in two passages of the Rigveda[१] refers to defences thrown up against an enemy, apparently earthworks or dikes. Cf. Pur.

  1. vi. 47, 2;
    vii. 6, 5. Cf. Schrader, Prehistoric Antiquities, 344;
    Zimmer, Altindisches Leben, 143.
"https://sa.wiktionary.org/w/index.php?title=देही&oldid=500370" इत्यस्माद् प्रतिप्राप्तम्