दै

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दै, प शोधने । इति कविकल्पद्रुमः ॥ (भ्वां-परं- सकं-अनिट् ।) पित्त्वाद्दासंज्ञाभावे यगादौ दायते इत्यादि । शोधनमिह शुद्धीकरणम् । दायति ताम्रमम्लेन लोकः । अवपूर्ब्बः शुक्ली भावे (अत्र अकर्म्मकः ।) श्विन्दते श्वेतते त्रीणि स्युः शुक्लत्वेऽवदायति । इति भट्टमलः । इति दुर्गादासः ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दै¦ शोधने भ्वा॰ पर॰ सक॰ शुद्धौ अक॰ अनिट् पित् तेन नघुसंज्ञा। दायति अदासीत् ददौ दायात् दायते दातः। दातिः। अव + श्वेतीभावे अक॰ आवदाय्ति शुक्लीभवति
“अवदातः सितौ गौरः” अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दै (प) दैप्¦ r. 1st cl. (दायति) To purify or cleanse.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दै [dai], 1 P. (दायति, दात)

To purify, cleanse.

To be purified.

To protect. -With अव

to whiten, brighten.

to purify.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दै cl.1 P. दायति, to purify , cleanse Dha1tup. xxii , 26 (See. 5. दा).

"https://sa.wiktionary.org/w/index.php?title=दै&oldid=311924" इत्यस्माद् प्रतिप्राप्तम्