दैत्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैत्यः, पुं, दितेरपत्यं (“दित्यदित्यादित्यपत्युत्तर- पदाण्ण्यः ।” ४ । १ । ८५ । इति ण्यः ।) असुरः । इत्यमरः । १ । १ । १२ ॥ (यथा, मनुः । १२ । ४८ । “तापसा यतयो विप्रा ये च वैमानिका गणाः । नक्षत्राणि च दैत्याश्च प्रथमा सात्त्विकी गतिः ॥”) दितिसम्बन्धिनि, त्रि ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैत्य पुं।

असुरः

समानार्थक:असुर,दैत्य,दैतेय,दनुज,इन्द्रारि,दानव,शुक्रशिष्य,दितिसुत,पूर्वदेव,सुरद्विष्

1।1।12।1।2

असुरा दैत्यदैतेयदनुजेन्द्रारिदानवाः। शुक्रशिष्या दितिसुताः पूर्वदेवाः सुरद्विषः॥

 : वृत्रासुरः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवयोनिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैत्य¦ पु॰ दितेरपत्यं ण्य। दितेरपत्ये अमरः।
“दैत्यदानव-यक्षाणां गन्धर्वोरगरक्षसाम्” मनुः। योपधत्वात् जातावपिस्त्रियां टाप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैत्य¦ m. (-त्यः) A Daitya or demon: see the preceding. f. (-त्या)
1. A perfume, commonly Mura.
2. A drug: see चण्डा।
3. Spirituous liquor.
4. The wife of a demon. E. दिति, and ण्य aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैत्यः [daityḥ], [दितेरपत्यं-ण्य] See दैतेय.

Comp. अरिः a god.

an epithet of Viṣṇu.

देवः an epithet of Varuṇa.

wind. -पतिः an epithet of Hiraṇyakaśipu, Prahlāda or Bali; यथा हि ते दैत्यपतौ प्रसादः Bhāg.1.63.45. q. v. -युगम् an age of the demons consisting of 12 divine years.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैत्य m. a son of दिति, a demon Mn. MBh. etc.

दैत्य mf( आ)n. belonging to the दैत्यs MBh. R.

दैत्य mf( आ)n. spirituous liquor L.

"https://sa.wiktionary.org/w/index.php?title=दैत्य&oldid=311960" इत्यस्माद् प्रतिप्राप्तम्