दैन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैनम्, क्ली, (दीनस्य भावः । अण् ।) दीनता । (दिनस्य दिवसस्य इदम् । दिन + “तस्येदम् ।” ४ । ३ । १२० । इत्यण् ।) दिनसम्बन्धिनि, त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैन¦ न॰ दीनस्य भावः।

१ दीनत्वे दिने भवः अण्।

२ दिनभवे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैन¦ mfn. (-नः-नी-नं) Diurnal, daily, relating to a day. n. (-नं) Poverty, wretchedness. E. दीन or दिन and अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैन [daina], (-नी f.), दैनंदिन (-नी f.), -दैनिक (-की f.) a. Diurnal, daily; तैरेवास्य कलेः कलेवरपुषो दैनंदिनं वर्तनम् Bv. 1.13. एष दैनन्दिनः सर्गो ब्राह्मस्त्रैलोक्यवर्तनः Bhāg.

दैनम् [dainam] न्यम् [nyam], न्यम् [दीनस्य भावः ष्यञ्]

Poverty, poor and pitiable condition, miserable state; दरिद्राणां दैन्यम् G. L.2; फणिनो दैन्यमाश्रितः Ku.2.21; इन्दोर्दैन्यं त्वदनुसरण- क्लिष्टकान्तेर्बिभर्ति Me.86.

Affliction, sorrow, dejection, grief, low-spiritedness.

Feebleness.

Meanness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैन mf( ई)n. (fr. दिन)relating to a day , diurnal , daily L.

दैन n. (fr. दीन)= the next L.

"https://sa.wiktionary.org/w/index.php?title=दैन&oldid=312143" इत्यस्माद् प्रतिप्राप्तम्